पृष्ठम्:वेदान्तकल्पतरुः.pdf/६०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४९
सुषदाविर्भवाधिकरम् । अविभागाधिकरणम्

प्राक्तनकूपस्य विशेषप्रदशैकं भाष्यं पूर्वे चान्यो भवतीत्याद्यघस्यषयकलुषि तेनात्मनेत्यन्तं सह्याचष्टे स्वमवस्थादर्शितेत्यादिना । बङ्गं भवतीति ७५३२ । २० पाठान्तरे दिशवत्यादिन बन्धनप्रदर्शनम् * । ननु कथं विनाशमेवेत्युच्यते सुषुगे। स्वरूपचैतन्यत्रिनाशदत ग्रह एवकारश्चेति । अनवधारणे अव धारणव्यतिरिक्ते इव।यै इत्यर्थः । आत्मेति सूत्रारम्भमाक्षिपति नन्विति । आरम्भमुपपादयनूर्वपक्षमाह भवेदिति । ननूपसंपद्यति च प्रत्ययसम यत् परित्यज्येत्ये सदगुप्तमप्यध्याह्रियतां मया चात्मप्राप्तिसिदृथैसूत्र रम्भे ऽस आह तदध्याहारे ऽपीति । यदि हि परित्यज्यं ज्योतिस्तर्हि तत्प्रायभिधानमैयथ्यमर्चिरादिमार्गस्यत्मविदि वारितत्वादित्यर्थः । श्ले[क- गनं वायादिति हेतुं व्याचष्टं परं ज्योतिरिति हीति । आनर्थक्यप्रति- हाथ ज्योतिःप्रतेवें।क्यमेव प्रबलमित्यर्थः । आनर्थक्यप्रतिहतिश्च ये॥र्ति- र्दर्शनादित्यत्र वर्णता । अअत एव सस्यंव न्यायस्येदमनुस्मारणं प्रकरणं च य आत्मा ऽपहसपाप्मेत्यदि भाष्यएवोक्तमित्यर्थः । ननु यदि येतिरेव स्वेन रूपेणेति निर्देश्यते कथं सQपसंपद्यति प्रयेग इत्याशङ्कते यदीति । परिहरति तदिति । एककालयेरपि मुखबिहारस्वापयोः कृत्वाप्रत्ययवद यमप्यविवक्षितपूर्वकालभावे न तद्रला ज्योतिःस्वरूपशब्दयेर्भिन्नर्थेत्यं तथा च यत्परं ज्योसिरुपसंपद्यते सत्स्वेन रूपेणाभिनिष्पद्यतइति वाक्यार्थे इत्य: ।

७५४।१६
अविभागेन दृष्टत्वात् ॥ ४ ॥

स्वरूपावस्थितस्यापि जीवस्य ब्रह्मणे ऽन्यत ।
आशङ्कते ऽत्र येगनामिव तेनस्तिव संगतिः ॥

पुनरुक्तिमाशङ्कां परिहरपूर्वपक्षमाह यद्यपीति । तन्वमस्यादिवाक्या- साधनभूतज्ञानपरात् स युक्तः तत्र ब्रह्मणि पर्येति परिगच्छतीत्यदिभिरित्या धाराधेयभावव्यपदेशस्य परं ज्योतिरुपसंqत च संपन्न: संपत्तव्यभेदस्य


बन्धटनमिति ५ प - + व्य•ि सू• अ १ प• ३ मू• ४० ॥ भावे ता नेति २ पु• पt

  • अत्र प्रथमम् संयाविर्भवधिहरश पूर्णम्। तत्र सूत्रण ३-संपनविभीषः स्वेन

शब्द्यतु १ मुक्तिः प्रतिज्ञानम् २ आमा प्रकरण ३ ॥ ३६