पृष्ठम्:वेदान्तकल्पतरुः.pdf/६०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथ चतुर्थाध्यायस्य चतुर्थः पादः ।

---→→→ ----

आ दे निर्गुण विद्याफलेकदेशे। बन्थनिवृतिर्निष्ठपिता द्वितीये सगुणनिर्गुणफलप्राप्तिशेषत्वेन तद्विदेरुत्क्रान्त्यनुत्क्रान्ती चिन्तिते । तृतीये च सुगुणं फलसिद्धयेगिने गतिगन्तव्यतृविशेषा विचारिंशः इह चतुर्थे पाद निगुणविफलजदेशन ब्रह्मभावाविर्भावः सगुणविद्याफलं च सर्वे श्वरतुल्यभागभावमवधारयिष्यते ॥

७५३ ॥ १
संपदविभीवः स्वेन शब्दात् ॥ १ ॥

प्रागिति । अभिनिष्पद्यत इति शब्दात् प्रागस्तः पदार्थस्य निष्यते कर्तृत्वं प्रतीयते तत्सुते नेपपद्यते इति यतस्तते। हेतेर्मुक्तेः फलत्वेन प्रसिद्धेश्चामतिरिक्त रूपान्तरोद्भवे । मोक्षे स्यादित्यर्थः । प्रागभूतस्येत्येस- ऋचट्ट अभूतस्येति । अत्यन्तसते । ऽनुत्पतै गगनमुदाहरणम् । अत्य न्ताऽसते ऽनुत्यते गगनकुसुममुदहरणम् । अतः प्रागसस एवेम्पत्तिः रित्यर्थः । एवं लोके व्यग्निमुकुन्व । प्रकृते ये(जयति स्वरूपावस्थानं चेदिति । तस्येति । स्वरूपधस्थानस्येत्यर्थः । ननु स्वरूपं मा भिनि यदि वन्द्यभावस्तु निष्पत्स्यते ऽत आह न चास्येति । यद्युत्पद्यस बन्धाभावस्तर्हि स कार्यवत्कुम्भवतुच्छः स्यादित्यर्थः । फलत्वप्रसिद्धेश्च मेक्षस्यगन्तुना केन चिदुन्नमित्यन्वयः । आनयेद्रेतुहेतुमद्भावमुपपादयति अकार्यस्येति । ननु रूपान्तरनिष्यत कथं स्वेनेति शब्दोषपत्तिस्तामाङ केन चिदिति । यदूपान्तरं निष्यद्यते तस्यमीयत्वं स्ढिं तत्स्वयघविना स्वशब्देनानूद्यतइत्यर्थः । स्वशब्दस्यार्जुबादकत्वं निषेधन्नात्मवचनत्वमाह संभवतीति । आत्मन्यभिनिष्यत्तिशब्दं घटयति बन्धस्येति । निर्मुक्तब न्थमात्मस्वरूपम् अभिनिष्यद्यतइति उच्यते बन्धनिवृत्तेर्जन्यत्वाद् इयर्थः । यदुक्तं कार्यत्वे बन्धवंशस्यतुच्छत्वं स्यादिति स इष्टप्रसङ्गः । »। १३ वंडस्यापि तुच्छत्वाऽनिटेरित्याह न चास्येति । निघूलबन्धादात्मस्वरूपा


व्याचष्टे इति २ पु• घ• + उदाहरणमिति नास्ति २ पु।