पृष्ठम्:वेदान्तकल्पतरुः.pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५९
यागादिसुकृतकारिणां तत्फलेापभेगेन तत्तये पुनरावृति: ।

बलवत्वादत्त एव न प्रकृतक्रतुयुक्तपुरुषधर्मत्वं टुर्बलस्य प्रकरणस्याविशेषक त्वात्तस्माच्छुटुपुरुषधर्मत्व प्रापे राद्धान्तितं शेषलक्षणे । न तावदिदं पुरुषं प्रति फलाय प्रधानकर्मत्वेन विधीयते फल्नकल्पनाप्रसङ्गात् । वाक्यशेषनि द्वैिष्टस्य वर्तमानेापदिष्टत्वेन फलत्वाऽनभिव्यक्त: । गुणकर्म तु स्यात् । तच्च न पुरुषमाचे विधातुं शक्यं वैयथ्र्यात् । अपूर्वसाधनांशे हि धर्मविधानम् अपूर्वसाधनत्वलक्षणा च न प्रकरणादृते इति टुर्बलस्यापि प्रकरणस्य वाक्ये नानुज्ञातत्वात् प्रकृतक्रतुयुक्तमनुष्यधर्मत्वमेवेति । एवं यथा तीर्थस्नानादे प्रकरणवात्रयाभ्यां क्रत्वनुष्ठायिपुरुषधर्मत्वं त्वया ऽचारस्याप्याचारहीनमिति वाक्यानुमितविधिवाक्रयाद् वेदार्थानुष्ठातृपुरुषधर्मत्वमित्यर्थ

अजहल्लक्षणामाह सवे ऽनुशय इति । यथाकारी यथाचारीति ५३६ । ६ त्वस्य यावत्पिण्डभावित्वेन जात्तित्वे ऽपि परिव्राजकत्वस्य गार्हस्थ्यादद्यवस्था यामभावेन जात्तित्वाभावात् करणचरणत्वयेोश्चादृष्टत्वावान्तरजातित्वाट्टष्टा न्तासङ्गानादित्याशङ्काह गेबलीवर्देति। परापर"जातिविषयगाबलीवर्द्धन्याये ऽनुवृत्तव्यावृत्तविषयत्वसाम्याद् ब्राह्मणपरिव्राजक्रशब्द उपचरित्त इत्यर्थः । तेषां कर्मिणां तददृष्ट यदा पर्यवैति परिगच्छति परिक्षीणं भवति तदा तप्रावर्तन्त इत्युत्तरवाक्येनान्वयः । प्राप्येति । यत्किं चिदिह लेनाके य: संसारी कर्म करोति तस्यान्तं फलं परलेाके प्राप्य तस्माल्लोकात्पुनरस्मे लेोकाय आ णति आगच्छति । पुन:शब्दात्पबेमप्यागत इति गम्यते ऽनादित्वात्संसारस्य । किमर्थमागमनं कर्मणे कर्मानुष्ठानाय । तच तेष्वनुशयिषु मध्ये इह लेकेि ये पूर्व रमणीयाचरण वन्त आसन् ते तदनुरूपां ब्राह्मणादियेनिं शरीरमापदोरन्नित् ियत् तद् अभ्याश तिप्रम् अवश्यमेवेत्यर्थः । येनिशब्ट: स्थानवचन : । कपूयचरणाः कुत्सित्ताच । वर्ण! वर्णिन: । आश्रमा आश्रमिण: । विशिष्टदेशादये। मेधान्ता येषां ते तथा । संसारे मज्जमानस्य जन्तोः कदा चित्सुकृतं सुष्टभिमानपूर्वकं कृत्तं यत्कर्म तदद्यावद् दुःखात्संसारान्मुच्यते तावत्कूटस्यमिव तिष्ठतीति येोजना ॥


रणा अत्र द्वितीये कृतात्ययाधिकरणं पूर्णम् । तत्र सूत्राखि ४-ष्टतात्यये ऽनुशयवानु दृष्टस्मृतिभ्यां ययेतमनेवं च ८ चरणादिति चेत्रोपलक्षणार्थति काप्णाजिनि: ९ आनर्थक्यमिति चेच तदपेतत्वात् १० सुष्टत्तदुष्कृने एवेति तु बादरिः १९ ॥