पृष्ठम्:वेदान्तकल्पतरुः.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९६
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१
 

कर्मणि घाजिनं गुणे। विधीयते इति तदापासप्रतिभानमादायाभिहितमिति विश्षेषां देवानामामिक्तासंबन्धस्य श्रौतत्वाद् वाजिनसंबन्धस्य च वाक्यीय ५८३ । ६ त्वात् श्रुतिब्बलीयस्त्वन्यायमादाय सिद्धान्तयति स्यादेतदेवमित्यादिना । ननु तद्धित्त आमिदताविशिष्टान्विश्वान्देवानभिधत्ताम् अथ वा तेषाममिक्षा संबन्धमभिवदतु यद्वा विश्वेषां देवानां यत्संबन्थिमाचं तद्वा वक्तु तथा च कुतो ऽस्यामिदतावाचकत्वमत्त आह न तु विश्वेषु देवेष्वित्यादिना । अच सर्वच हेतुरुक्त एव सन्निहतविशेषस्य सर्वनामार्थत्वादिति । अथ यटुक्त वैश्वदे पदादामिक्षाप्रतीतावामिदवापदवेयथ्यैमित्ति तदनुभाषते नन्वेव सतीति । उत्तरमाह तद्धितान्तस्येति । नाच वैश्वदेवीपदणक्रस्मिन्नर्थ पर्यवसिते आमि ऋापदेन चापरस्मिन्नभिहिते तयेवैशिष्टयं पदद्वयसमभिव्याहारादवगम्यते किं स नामसंनिहितावलम्बियन: सर्धनो ऽथै: क इत्यज्ञायमान आमिक्षापदेन समप्यैते ऽत्तश्च यथा ऽयं घट इत्युक्ते ऽयमिति पदस्य संनिहितावलम्बिनेन विषयसंनिधायकप्रत्यवायेदनायामपि न श्रुतित्वहानिरित्येवं तद्धित्तस्यार्पीत्यर्थ: ग्रतटेव स्फटीकरोति श्रवसिताभिधान हीति । अवसित्ताभिधानत्वं नाम परिपूर्णविषयलाभः । द्वयं हि सर्वचापाद्यमभिमत्तविधाता ऽनभिमतप्रसरश्चेति । तचानभिमतप्रसरं वारयति कुत श्रामित्वापदानपेत् इति । अभिमत विघातेो ऽपि नास्तीत्याह कुते घेति । नन्वेवमामिदतापदसायेदवैश्वदेवी पदादामितासंबन्धो विश्वेषां देवानां गम्यते तर्हि द्वे अपि पदे मिलित्वा प्रमाणं स्यात् तथा च वाक्यत्वम् । अथ सत्यामप्यामिक्षापदापेक्षायां वैश्वदेवौपदमेव तच प्रमाणं त्तहामिक्षापदमेव किं न स्यादत प्रा 9 । १६ श्रतश्चेति । यदिति द्वितीयान्तः शब्दः पदमिति च प्रयमान्त : । श्रामि तेत्युक्त हि न काप्यपेक्षा ऽवभासते वैश्वदेवीत्युत्ते त्वस्ति कासाधिस्य पेक्षता ऽतेा वैश्वदेवीपदमेव साकाङ्कमर्थमभिदधत् प्रमाणमामिक्षापदं तु तदीयार्थाभिधानकथंभावाकाङ्कपरिपूरकमितिकर्तव्यभावमनुभवतीति विनि गमकहेतुबलाद् वेश्वदेवीपदमेव प्रमाणं ततश्च श्रुतित्वाद्वाक्यापेक्षया तत् प्रथमाभावि तत्त: पदान्तरापेक्षतं वेश्वदेवीयदं यदामिक्षाविश्वेदेवसंबन्धरूपं घश्त्वभिधते तटुक्तप्रकारेणा प्रमाणभूत्प्रथमभाविवेश्वदेवीषदावगम्यत्वात् श्रौतं