पृष्ठम्:वेदान्तकल्पतरुः.pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९७
शब्दभेदे न देवतैक्यम् ।

तत्तश्च बनवदित्यर्थः । तत्प्रकारवैपरीत्यं वाजिनविश्वेदेवसंबन्धे दर्शयें स्तस्य वाक्यीयतामाह यत्विति । वाजिभ्य इति वाजिनमिति च पदे पर्य- ५८३ । १८ वसित्वाभिधाने । यद्यपि वाजिपदं वैश्वदेवसापेक्षतं तथापि न वाजिनपदापेक्ष ततश्च पर्यवसिताभिधानाभ्यां बटाभ्यां यावभिहितै पदार्थ वाजिवाजिन रूपै। तदवगम्यं यद्विश्वेदेववाजिनसंबन्धरुपं वस्तु त्वदामिंदताविश्वेदेवसम्ब न्धाचरमभावि अत्ता वाक्यगम्यत्वेन टुर्बलमित्यर्थः । कर्मान्तरविधै। हेत्व न्तरमाह एवं चेति । पूर्वपचे हि विकल्पः समुच्चये वा वक्तव्य: ख चायुक्त: नित्यवदवगतसाथनभावाया अमिताया विकल्पाऽयेोगात् । अन पेक्षावगत्तसाधनभाबायाश्च तस्या: समुच्चयाऽयेगादित्यर्थः । नित्यमेवेत्।ि वक्तव्ये मृदूक्तया वत्प्रियेग: । यतूक्त वचनेनैव श्रुतिबलीयस्त्वन्यायवाध इति तचाह न चाश्वत्वे इति । विश्वेदेवा इत्ययं शब्दा यस्या: सा तथेता तां वैश्वदेवशब्दाम् । द्रव्यवचनादामिदताद्रव्यं प्रत्युपसर्जनभूतामवगतामेवं स्यादित्यर्थः । ननूपसर्जनभूता अपि विश्वेटेवा वाजिन् इति तद्धितान्तर्व र्तिसर्वनाम्ना परामृश्यन्तां सर्वनाम्नः संनिहितगेोचरत्वादत्त आह प्रकृतं हीति । यतु कर्मान्तरविधियज्ञे विधिगैरवमपूर्वकल्पनागैरवं चेति त्वचाह प्रामाणिके चेतेि । तत्त्वविषयत्वाद् यथार्थविषयत्वात् । एवं गुणा त्कर्मभेटे व्यवस्थितमुदाहरणं दृष्टान्तमुक ऽचत्यपूर्वपते गुणाज्ज्ञानभेदं शाखिनां शिरोव्रतस्यासन्वं नात्क्तमत्ता ऽध्याहरति श्रन्येषामिति । शिर. ५८४ । स्यङ्गारपावधारणं शिरोव्रत्तम् ।


वस्त्विति नातिन २ पु 1 जं- सू* श्र- ३ पा• ३ मू* १४

  • विषयत्वादिति ३ ए• पा ।

$ जे. मू" श्र• २ पा- २ सू. २ । अभ्यासाधिकरणस्य ? शब्दान्तराधिकरणेन प्रत्युदाहरणलक्षणां सङ्ग