पृष्ठम्:वेदान्तकल्पतरुः.pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३१
पदसंबन्धे आकाङ्कासंनिध्यादीनां हेतुत्वम् ।

वाक्यतेति । वाक्रयैकवाक्यतेत्यर्थः । यावदितरत्र सामथ्र्यमिति । वा- ६२० । १ क्यद्वयैकवाक्यत्तायां कल्पित्तायाम् अन्यथानुपपत्त्या वाक्यद्वयार्थयेरित्वरेतरोप तचाभिषेचनीय: सेोमयागविशेष: । शुनःशेफः कॅिल कटषिपुचा हरिश्वन्ट्रपुषेण पुरुषमेधायै पशुत्वेन क्रीत्त: स वरुणाय स्वस्याल्नम्भे कर्तुमारब्धे वरुणं तुष्टा नय प्रासादमिति पट्टयव्यवहितेन पश्येत्यनेनापि गामित्यस्याभिसंबन्ध स्यात् आनयेत्यनेन तु सन्निधानात्संबन्ध उपयत्रस्तस्मान्नाकाङ्गामाचं संब नन्थहेतुरित्यर्थः । अच विक्रल्पेन पूर्वपदतं वव्य न संनिथेरपि केवलस्य न संबन्धे हेतुत्वमित्याह न चेति । अयमेतीति वाक्ये राज्ञ इत्येतत्पदं पुच पटस्ये॥परिष्टात्पुरुषपदस्य चाधस्ताट्टश्यते । यदि संनिधिमाचं संबन्थकारणं तर्हि राज्ञ इी पदस्य पुच पदेन वा संबन्थ: राज्ञः पुच इति किं वा पुरु षपदेन राज्ञः परुष इत्यविनिश्चय: स्यादित्यर्थ । म धमनिश्चये सत्याका ड्राया* निर्णयमाह तस्मादिति । श्रन्तिके यदुपनिपतितमिति । पितृ समर्पकं राज यदमि ययै: । यदि राज्ञ इति ए दस्य पुरुषपदेनासंबन्धः तर्हि तेनासंब टुस्य पुस्य पदस्य केन संघ थत वाह किं त्विति । ननु प्रकरणा द्राजसूयार्थत्वं क्रमादभिपेचनीयार्थत्वं च किं न स्यादत आह समुचया- ६२१ । ३ ऽसंभवाचेति । अभिषेचनीयस्यापि राज यमध्यपातित्वात्तदर्थमप्यनुष्ठित माख्यानादि राजसूयाङ्गमपि भवति पृयक्त्रयेगाऽनयेदतणाद् न समुच्चय इत्य थै: । न चेवं चिन्तावैयथ्यै प्र । अभिषेचनीयार्थत्वेनानुष्ठितस्य पविचाद्यत्र त्सिद्धये राजसूयाङ्गत्वस्याप्यपाख्थानादेश्चिन्तनीयत्वादिति यागविशेष: 1 वचस्य धृत्तिरिष्टिः । प्रधानस्य कथमभावे कथं भावना चात्तफलं यदेतत्कर्म पठते तस्य प्रक्ररणिनं प्रत्यङ्गता भवति निता तफलस्य गेोदेहिनादेर्वाङ्गता तस्य फलघत्वेनाकाङ्काऽनुदयादित्यर्थः । प्रथा


+ कथयमिति नास्ति २ पु