पृष्ठम्:वेदान्तकल्पतरुः.pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३२
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१५
 

ङ्गत्वमुका ऽभिषेचनीयं प्रति संनिषेदुर्बलत्वादनङ्गत्वमाह अभिषेच नीयस्य त्विति । निराकाङ्कस्येति प्रकरणानुत्याने हेतु । ननु यथा ऽर्भि घेचनंॉयस्य सन्निधिवशात्प्रकरणकल्पना एवं राजसयस्यापि प्रकरणात्संनिथि कल्य इति तुल्यत्वमुभयेरित्याशङ्कयाह प्रकरणिनश्चेति । सर्वव्यापकत्वा द्राजसूयस्याभिषेचनीयस्यापि तदात्मकत्वात्संनिधिसिद्धिरित्यर्थः । पैरोडाशि ककाण्डे आग्नेयादीनां कर्मणां क्रमे मन्त्रा : ग्रत्ता: तचामावयिकसान्त्राय क्रमे शुन्धध्यमिति मन्त्र: समाम्नात इत्यर्थे । यदुक्तं समाख्याश्रुतिः सातात्पुरोडाशपाचमन्त्रसंबन्थबेाधनोति तचाह समाख्यानं तावदिति । येोगिकशब्देन हिँ विशिष्टं द्रव्यमुच्यते न संबन्धस्तद्वाचकत्वे हि संबन्धिने श्रानुमानिकेा ऽपि संबन्धो न विशेषस्य सादतात्सिध्यति काण्डमाचविषय त्वादित्याह ननु साक्षादिति | श्राप च भवतु समाख्याश्रुत्वः सा प्रत्या च संबन्धं वक्त नासैा विशेषरुपे । विनियेग: । स चेह विचार्यते ऽत: संबन्धमाचाभिधाने ऽपि नापतित्तसिद्धिरित्याह न चासाविति । ननु यथा शैनि:शेफेपाख्यानादिकमभिषेचनीयसन्निधिः बाधन प्रक्रकरणात्स भस्तराजसूया निर्णातमेवमचापि सान्नाय्यक्रमं बाधित्वा समस्तदर्शपूर्णमा सार्थत्वमेव मन्त्रस्यास्तु वृथा क्रमसमाख्यये: प्राबल्यदैौर्बल्यचिन्तनमत्त आह तत्रापि चेति । सामान्यतः दर्शपूर्णमासप्रकरणेनापादितमैदमथ्यै प्रकृत्तमाचार्थत्वमेवं प्रकृतमाचसंबन्धानुपपत्तिरित्यर्थः । मन्त्रस्य दृष्टार्थेत्वेन संनिपत्योपकारकत्वमाह मन्त्रस्येति । ननु दृष्टार्थत्वेन स्थानादर्थविशेषसं बन्थे प्रकरणं बाधितं स्यादत प्राह यं क चिदिति । पदार्थशक्तयपेक्षतत्वा त्प्रकरणस्य मन्त्रस्य च क चिदेव प्रकाशनशक्तौ त्नमाचोपकारकत्वेनापि प्रक्ररणस्वीकारे भवतीत्यर्थः । तदेवं प्रकरणापेतित्तविशेषसंबन्थ: स्यानेन ६२२ । ३२ वा बेथनीय: समाख्यया वेत्ति संदेहे निर्णयमाह सान्नायक्रम इति । असंनिहितये: संबन्धाऽयेगात् संबन्धसिद्धार्थे संनिधिमुपकल्पयतीत्यर्थे


संयन्धाग्रेोगादिसि नास्ति २