पृष्ठम्:वेदान्तकल्पतरुः.pdf/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०१
बहिरधिकरणम् । स्वाम्यधिकरणम् ।

ति इस्मे य उपास्तायदियचमात् फलभाजं एव यजमानस्य प्रार्थने फणैस्वप्रतिपादकाद् वध्यसइति सङ्गतिः ।

पतितेथूधहरे हि कदा चित्स्यस्तदृत्विजः ।
अंत्विज्ञत्वदुपस्तीनां तत्संपर्क ततस्त्यजेत् ॥

इति प्रकृतोपयोग । शास्त्रपैनस्यमाशाह प्रथमे काएडे इति।६५ । ३१ ज्योतिष्टोमादिप्रकरणेषु भूतानि यदि कामयेत चर्चेत्पर्जन्य इति नचेः सदे। मिनुयात् । सदः सभामण्डलम् । तद् नीचैर्निर्मिमीतेत्यर्थः । इत्यादीन्य ङ्गफलान्युत्विषामीनि । यजुर्वेदिकत्वेनाध्वर्यवसमाख्यानादुत्विजि संनिहिते यदि कमयेतेतिं वाक्येन तस्यैव फलसंघथबेधनादिति प्रश्ने राद्धान्तः। यया थाहं नाश्नीयदित्यादि तपः सत्यप्याध्वर्यवसमाख्याने याजमानं सपर: प्रधानफलसिद्ध्यर्थत्वात् प्रधानफलस्य च याजमानत्वातयाक्रामेऽङ्गफलमपि यजमानगामि । कुते ऽर्थसंयेगात् । यजेतेत्यात्मनेपदेन प्रथानफलस्य यजमानसंघन्थथनटिति । अचाङ्गफलस्य यजमानत्वनिर्देशो ऽङ्गस्य सदाश्रितेपास्तेश्चार्थदृत्विक्कर्तृकत्वमवगमयतीति पुनरुक्तिशङ्का सा न कार्यं चत्विकर्तृकत्वस्य सिद्घत्कारादित्यर्थः । एवंजातीयकानीति । सदः करणादिक्रत्वजातीयानीत्यर्थः । चकार उपासनानि इत्यस्येपरि नेतव्य. । आसनानि चेति । तथाक्रम इत्यधिकरणे ऽङ्गानामृत्विक्कर्तृकत्वं न चिन्तितं किं तु तदाश्रितेपातीनामित्यर्थः । यदपि शस्त्रफलं प्रयेक्तरी+- त्यधिकरणे ऽन्ये वा स्यात्परित्याम्नानQदित्यानामृत्विकर्तृकत्वमभिहितं न तेनापि पुनरुक्तिरुपास्सनामनङ्गत्वादिति । न चैवं गैदेहनादेरपि याज- मानत्वशङ्का प्रणयनादेरङ्गस्यावश्यमृत्विनिर्वर्थत्वातदाश्रितद्रव्यस्याध्या पाररूपस्य पृथक्प्रयेगऽयेग। उपस्तीनां तु क्रियात्वाद्बति पृयप्रयोगः शक्यते ऋीयाद्यद्रेषु त्विग्भिरनुष्ठीयमानेषु यजमानेन तेष्वादित्यादिदृष्टि रध्यसितुमिति । ननु वर्षति हास्मै पर्जन्यः वर्षपति चान्यार्थमयं य एवं विद्वान् वृणे। पञ्चविधं सुमेपास्ते इत्यादै कथं याजमानत्वशङ्का न हीदं यजमानपदमस्ति अत आह तत्रोपासकानामित्यादिना । कर्मणीश्वरौ। ६६ । ३


सङ्गप्रधानप्त २ पु' ष जे • • • • ५ • १८ ॥ ॥ प्रपेगऽभयदत २ पु' ण् । न स श्र- ३ पा. ८ मन १३

  • जे सू. ? - ३ प• ७ २०