पृष्ठम्:वेदान्तकल्पतरुः.pdf/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५००
वेदान्तकल्पतरौ [त्र्प्र.३ पा.४ त्र्प्रधि.१२-१३
 
बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ४३ ॥

उत नेतीति । चिन्त्यते इति शेषः । सङ्गतिगर्भ पूर्वपक्षमाह तत्रेति । कृतप्रयश्चित्तानामचकीर्णािनां सुव्यवहार्यत्वे तै: सह कृतं प्रबराणा दिकं बिंद्यासाधनं न वेति चिन्ताप्रयोजनं सर्वपातकमिह परत्र शुद्धिं जनयति तच नैष्ठिकदीनामप्रमच्युतेर्बहुमिन्दादर्शनात् तज्जन्यपाप प्रायश्चित्तेन निवृत्ते ऽपि तज्ज या 'ऽस्मिन् लोके शरैरसंव्यवहार्यत्वरूपा शु द्विरनुवर्तते । न च वाच्यं निवृत्ते पापे कथं तज्जन्य ऽशुद्धिरनुवर्तेतेति रि मितनिवृत्तावपि कार्यानुभृतेर्बहुलमुपलम्भादित्यभिप्रेत्य सिद्धान्तमाह निषि- त्रेत्यादिना । निघंटुकर्मचिंतयतदनुष्ठानजन्यमेनः पापपूर्व ले।कद्वये ऽप्यशुङ तापदापादयति तच्च द्वैधं द्विप्रकारम् । तदेव दर्शयति कस्य चिदि त्यादिना । ययाद्याश्रमयुतेरॉइलैकिक्रायुद्धापादकत्वे दृष्टान्तमाह यथा घालदीति ।

बालनांश्च कृतज्ञांश्च विशुद्धानपि धर्मतः ।
शरणागतहन्तुंश्च स्त्रीहन्तंश्च न संपिबेत् ॥

इति मनुवचनम् । न संपिबेदन्योन्यं गृहे भेजनादिसंव्यवहारं न कुर्यादित्यर्थः । मनुवचनयाख्यानरूपे याज्ञवल्कीयवचनम् ।

प्रायश्चित्तैरपैत्येने यदज्ञानकृतं भवेत् ।
आमते ऽव्यवह।यैस्तु वचनादिह जायते । इति ।

तचव्यवह।’ इत्यकारप्रश्लेषे कृत्वा व्याख्यये।हरसि तथा चेति । अज्ञानकृतं यदने भवेद्य च कामतः कृतं तदुभयं प्रायश्चित्तैरपैती- त्येवमथैतया व्याचष्टु कामतः कृतमपीति । कामश्वःकृतब्रवधादि ग्रहणं बालवधाद्युपलक्षणाथ मत्वा श्लोकशष व्यर्थ बालघ्नादिस्त्विति । वचनादित्युक्तं किं तदित्यत आह वचनमिति ” ।।

स्वामिनः फलश्रतेरित्ययः ॥ ४४ ॥

पूर्वच कृतप्रायश्चितः संव्यवहाय इत्युत्सर्गस्य निन्दतिशयवदनेन बाथः कृत एवमिहप्याश्रयाङ्गानुष्ठातुरेवाश्रितेपास्तिकर्तृत्वमित्युत्सर्गे च


अत्र द्वादशं बहिरधिकरणे पूर्णम् । तत्र सूत्रम ९ बहिस्तोभयथापि स्फुराचरळ ४३ ।।