पृष्ठम्:वेदान्तकल्पतरुः.pdf/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०२
वेदान्तकल्पतरौ [त्र्प्र.३ पा.४ त्र्प्रधि.१३-१४
 

ऽधिकरी तस्यैव फलम् इह चेपासनकर्तुः फलश्रवणादधिकारो यजमान दोपासनतनत गम्यते इत्यर्थः । ननु कभः फलमेवर्षे तस्य यजमानत्व न गमयितुमर्हति आत्मने घा यजमानाय वा यं कामं कामयते तमागायति ६९६ । ५ अनेन संपादयतीत्यादावृत्विजे ऽपि फलप्रेषणदत आह वचनचेति । जे।त्सर्गजन्याय स्य वदनमपवादकमसत्यपपदे लं यजमानस्यैवेत्यर्थ ( यजमानस्येवासक्रस्य सत: फलश्रुतेः । तत्र दृष्टान्त: फलवदिति ।)* ननु समुद्भयं बको नामते दभस्यपत्यं दाक्ष्ये विदां चकार उपासितवन् स ३ नैमिषीयाण सत्रिणमुद्राता वभूवेत्युत्विजे । ऽप्युपासनकर्तृत्वं श्रूयते । तच्च त्रिी सर्वाधेियमुपास्नीनां गमयति तचाह तं हेति । अन्यार्थदर्शनं इदमन्यतः सिद्धं विषयीकुर्याद् इह त्वन्यत: सिट्टिनेस्ति सत उपासनफल भाजे यजमानस्येव कर्तृत्वमिति न्यायं न बधेस इत्यर्थः । नन तस्मै हि घरीयते ९ति सिद्धान्तहेतुरसिद्धः अङ्गाश्रितेपस्तीनां यजमानत्वे क्षिप्रतिपन्नं प्रति तदर्थमृत्विपरिक्रयस्य चङ्कतृणमृत्विज तद- नेि तेघस्तपर्यन्तं परित्य: सन्निधानादिति वाच्यम् । यत्र हि तेषां कर्तृत्वं प्रमिसं तदर्थं ते परिक्रेतव्यः न तु संनिहितार्थम् अन्यथा ऽङ्गसंनिहितपश्च- दिद्रव्यसिद्धर्थमपि तत्परिक्रयसङ्गतस्म।न हेतुवचनार्थं पश्यामे ऽत आश्च उपाख्यानं तावदिति । तं ह बक इत्याद्युपाख्यानं तच्च वाक्यशेषगतत्व निर्णायकं न प्रापकमपेक्षते यस्त्वन्यच न्यायबाध उक्तस्तत्परिहारपरत्वेन तस्मै हि परिगीयतइति सूच।वयवं व्या व्ठे न चेत्यादिना । तेन यजमा नेन स ऋत्विज्ञ परितः संस्तद्धामिने फलाय घटते संपादयितुं युज्यते इत्यर्थः । एतदुक्तं भवति । यजमानगामिता फलस्य सतकर्नत्त्वे परिक्रीतवैिकर्तृकत्वे चेपास्तीभी संभवति ततः सा कांस्यभेजिंन्यायेन लिङ्गदर्शनमनुग्रहीतुं परिक्रयद्वारकं कर्तृत्वमाश्रयतीति । एवं च लिङ्गदर्श- नादृत्विक् कतैकत्वे ऽङ्गोपास्तेन सिद्धे तदर्थमपि ऋत्विक् परिक्रीयत इति सचlघय वे व्याख्यातः । एतच्च सर्वं तथा चेत्यादिभाष्यदुत्थितमिति पर `त्वादिति भाष्येणर्हिर्द्वारा कर्तृत्वाद्यजमानस्य फलमित्युवा ऽन्यत्रेत्य । १५ नेन सति वचने ऋत्विजे ऽपीत्युक्तम् । व्यसनितामात्रेणेति । फलिन


एसटन्तर्गत धन्यो न त ? ।