पृष्ठम्:वेदान्तकल्पतरुः.pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६६
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.३०
 

मिति चानुभव इत्यादिना । अतश्च बाधितविषये पक्षेसरस्याप्युपान् धित्वाद्देहत्वमुपथिनीयसइत्यर्थः । तथाविधेददाहरणेन प्रतिबदीलक्षणेन ६६९ ७ प्रतिकूलतर्क पर।हृतिं चानुमानस्य दर्शयति न हीति । किण्वं नाम मदिरा रम्भकद्रव्यविशेषः । यदि समस्तव्यस्तद्विकल्पेन देहस्य चेतन्यमपह्येत तई मदिरायां मदकरणत्वमपहृतं स्यादित्यर्थः । नन्वहमिति प्रत्य देहश्रित आत्मा भासते ऽस: कथं देहे। ऽचेतन इत्यनमनस्य वधस्त शह न स्विति । सन्देहे। ऽविष्टानमाश्रये यस्य स तदधिष्ठानं कुण्ड इव दथति वैधम्र्यं दृष्टान्तः । यथा कुण्डे दध्याश्रितं तदसिरिंक्तं प्रतीयते नेवः मात्मा देहाग्निते ऽहमिति प्रतीयत इत्यर्थः । अत्र हेतुमाह अत एवेति । यत एष देहातिरिक्त आत्मा ऽहमनुभवेन प्रतीयते अत एवाहमस्य देहधर्मः स्थे।ल्यादिभिरहं स्थले गच्छामीत्यादिरूपेण समानाधिकरण्येपपत्तिः । न ह्यग्निसस्य वस्तुन आश्रयधर्मस्तदात्म्यं संभवति । सस्माट्टहथमस्सादात्स्य नभवदहंप्रत्ययवषयस्यान्मने देह एवात्मेत्यर्थः । यच्च देहव्यतिरिक्ताम वादनेच्यते देहाश्रितात्मगता एव ज्ञानादय आश्रयभूततत्तद्देहतादात्म्येन प्रतीयन्ते ऽहं पश्यामीत्यादिव्यवहारसमयइति तदयुक्तमित्याह न जातु दधीति । यथा दधसमानाधिकरणानि दश तादात्म्यप्रतीतियेश्यानि शैयादीनि दध्यग्नि सकुड़े थ त्रयं तादात्म्यं नानुभवन्ति एवमामभिः ता* ज्ञानादये। न देहतादात्म्येन प्रतीयेरन् यदि देह आत्मानं प्रत्यग्नयः । प्रतीयन्ते च । तस्मान्न देह आत्मlश्रयः किं त्वात्मैवेत्यर्थः । अयमच प्रये ग: । शनं देहधर्मस्तदात्स्येनेपलब्धत्वद्देहरूपवदिति । एवं देहव्यतिरि क्तात्मानुमानस्य बाथमुपाधिं सत्प्रतिपततां चैव शङ्किव्यभिचरत्वम।e ,, १३ न चाप्रत्यक्षमित्यदिना । अप्रत्यक्षमात्मतत्वं प्रत्यक्षविषय इत्यर्थः । । न खल्चप्रत्यक्षमिति । प्रत्यक्षातिरिक्तमित्यर्थः । देशकालादीति। भाव नाम्नग्न्यादीनामनुमानेन भूमादिलिङ्गन प्रसिद्धिरतिदुर्बला । कुते देशका लावस्यादिस्वरूपाणां भेदेन वस्तुणक्रिषु भिन्नासु सतीषु व्यक्तिग्रहणदेशदघ ग्ने¢मजननशक्तिरासीदनुमानदेशदै स नास्तीति शङ्कया ऽग्नेरॅम जनक


अग्रमग्रत अमरान हप्त २ पु• । + अतदुर्मति २ पु पY ।