पृष्ठम्:वेदान्तकल्पतरुः.pdf/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६३
ऐकात्स्यधिकरणम् ।

थिकारात्। कर्मशब्देन वागतिरिक्तर्मेन्द्रियाणि प्रतीन्द्रियप्रवृन्येनं क्रमग्नि चयनं सम्पाद्यम् । अत एव भाष्यं पृथगरमीनिति। तेषामेवाग्नीनमेघ व कृति सङ्कल्पमयमित्यय: । ग्रहणसादनेत्यादि भाष्यम् । तत्र ग्रहणं (मस्य पाचे उपादानम् । आचादनं स्थापनम् । वनानन्तरं हुतशेषेपादानमाह रणम् । पश्चादृत्विजां भक्षणार्थमन्येन्यमनुज्ञाकरणमुपह्नम् । ते अग्नये मनसैव आधीयन्त आहिता: । अर्चयन्त चिता: । एष्वग्निषु ग्रहाअगृह्यन्त गृहीत: । अस्तुवत स्तेयं कृतवन्त उदातारः । अशंसन् सनं कृतवन्ते होतारः । किं बहुना यत्किं चिद्यते कर्म क्रियते आरादुपकारकं यच्च यज्ञयं यजनिष्यत्यर्थत्वेन च कई संनिपत्योपकारकमित्यर्थः । तन्मनसैत्राक्रियत कृतमित्यर्थः । ये ऽनिश्चितः सो ऽयमेव लेक इति चिते नै। पृथिवी दृष्टिर्ब थीयते* ।

६५९।१६
एक आत्मनः शरीरे भाघात् ॥ ५३ ॥

प्रमाणलक्षणेपयेगितयेति । यज्ञायु यजमानः स्वर्गे लोकं यातीति वाक्यस्य देहदतिरिक्तात्माभावादमाण्यप्राणं तत्परिहारेण प्रथमा। ध्यायेपयेगितयेत्यर्थः । अत एवेति भाष्यगतातःशब्दं पूरयति यत इति । वयतीति भविष्यत्प्रयेगः पूर्वेकडपेक्षः । इसः पूर्वेकडे नयनमपकर्घस्त स्येड्रो निधृतिः कृतेत्यर्थः । मनश्चिदादीनां पुरुषार्थत्वमनुपपन्नं देहव्यति रिक्तस्य तत्फलभेतु रभधादित्यक्षेपःक्षण पूर्वाधिकरणसङ्गतिः । तामlहे. त्याइ पूर्वाधिकरणेति। ननु न भूतानामेके क्रस्य चेतन्यमुपलभ्यते घटादेर दर्शना । नापि मिलितानां बहूतने ऽयसि दृन्निवर्समध्माते सलिलकणा भ्युदिते भूतचतुष्टयमेलने ऽपि चैतन्यऽनुपलम्भात् । तत्र भूतसंघाते शरीर कथं चैतन्यसंभावना ऽतः पूर्वपक्षभाव इत्याशङ्कह यापि समस्तेति । देहो न चेतनः भूतत्वाद् घटवदित्यनुमानस्य च प्रत्यक्षब।धं वक्ष्यत्यह


अत्र ऊर्नात्र लिङ्गभूयस्त्यधिकरणं पूर्णम् । तत्र सूत्राणि ६-लिङ्गभूयस्त्वतद्धि बलीयस्तदपि ४४ पूर्व विकल्पः प्रकरणात् स्यात् क्रिया मानसघत् ४: अतिदेशाः च्च ४६ बिचैव तु भिर्धरणात् ४७ दीनच्व ४८ श्रुत्यादिबलीयत्वाच्च न बाधः 8 « अनुबन्धttदभ्यः प्रज्ञान्तरपृष्ठस्ववधूषुश्च तदुक्तम् ५० न सामान्यदप्युपलब्धटु युवन हि लोकपत्तिः ५१ परेण च शब्दस्य तद्वध्यं भूयस्त्वाद्यनुबन्धः ५३ ॥