पृष्ठम्:वेदान्तकल्पतरुः.pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.२९-३०
 

यद्युच्येत राजसूयमध्यस्थस्तावदवेष्टैः शनकर्तृकत्वं सिद्धम् । एवं सत्ये तयेति सार्जेटेः परामर्गेन फले विधानाटधिकारन्तरे ऽपि राजकर्तृकेष्टि लाभ इति । तदपि न । उयनमघं हि कर्म फले विधेयं नाङ्गविशिष्टम् । अङ्गविशिष्टस्य फलसंबन्धे ऽङ्गानां फलवदङ्गभावाभावप्रसङ्गात् । सस्मात्सूक्तं कृत्वारिंन्तेति ।

ननु भाष्यकारैरेकादशगतमधिकरणमुदाहृतं टीकाकृता द्वितीयगतं सच । ऽभिप्रायस्तं बध्यमस्तदर्थमेकादशाधिकरणमनुक्रम्यते ।

अवेष्टे चैऋतन्त्र्यं स्याल्लिङ्गदर्शनात्” । राजसूये ऽवेष्टिज्ञायते आग्नेये ऽष्टाकपाले हिरण्यं दक्षिण बाढं स्यत्यश्चरुः शितिपृष्ठे। दक्षि णेति । तचग्नेय्यदिहविःष्वङ्गानां तन्त्रेण प्रयेग उतावृत्त्येति संशयः । तष बार्हस्पत्यं मध्ये निधायेति लिङ्गदर्शनात् प्रयेगभेदे च मध्ये निधानासंभ बादेतया ऽन्नाद्यकाममित्येकवचनाच्चैकतन्त्र्यमेकस्मिन् प्रये।गे ऽङ्गानां तन्त्रेण भावः सकृदनुष्ठानमिति पूर्वेपनं कृत्वा राज्ञन्तितम् । अन्नाद्यकामप्रयेगे ऽवेष्टैरिदं लिङ्गदर्शनादिति न क्रत्वर्थप्रयोगे तस्य तु दक्षिणाभेदद्वेद इत्य झावृत्तिरेव तत्र क्रत्वर्थीयामवेष्टे। इदं लिङ्गदर्शनादिकमित्याशङ्कानिरासार्थं क्रत्वयमिति चेदिति सूत्रम् । काम्यायां यदि ब्राह्मण्य इत्यादिनावर्णमा यसंयोगात् तस्यां च मध्यनिधानादिप्रतीतेर्न राजमाचकर्तुकक्रत्वर्थेषु तत्या प्तिरित्यर्थः । तथ वर्णसंयोगादिहेते: क्रत्वर्थेष्टयपि गतत्वेंन विरुद्धत्व मशङ्का तत्परिहारार्थं द्वितीयाधिकरणानुक्रमणमिति । एकप्रयेगत्वं लिङ्गस्य क्रत्वर्थेषु संभवं काम्येष्ठं। चं संभवं वदता तेन सूर्येण काम्येष्टेः क्रत्ययै ट्वैिलक्षण्यसूचनद्वारेणी प्रकरणेत्कर्षेपि गर्मित इति भाष्यकारस्येतसू चेदाहरणं नासङ्गतम् । पुरुषायुषस्याहानि षत्रिंशत्सहस्राणि तेरयच्छत। मनेवृत्तयः प्रत्यहेराचमेकैका भूत्वा षडंशत्सहस्राणि भवन्ति । ता एतावत्संख्यकेष्टका ममाऽनित्वेन सम्पद्यन्ते षर्षिशत् सहस्राणेत्यादिना मन एवIत्मन संबन्थिभूतानग्नीनक्र्यान्वव्यत्ययेनान्पूज्यानपश्यदि त्यये । मनसा चीयन्तइति मनश्चितः सुखादिप्रत्ययरूपा: एवं वगादि वृत्तये। वागादिभिश्चीयमानत्वाद्वागादिचितः प्राणशब्देन घ्राणमुक्तमिन्द्रिय


। जे" सू• अ• १९ प• ५ सू• £ ।