पृष्ठम्:वेदान्तकल्पतरुः.pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६३
अधिकरणं पूर्वतन्वगतम् ।

आनदिरिति मुख्येत्यर्थः । गोगाव्यादीति । गवीशठ। ह्यशक्त्य। प्रयुक्तो न गोशब्दस्य रौ।त्वशदयति एवमिदमपीत्यर्थः । सत्किं राज्य कर्तरि राजशब्दप्रयेगः सर्वथा त्याज्यः नेत्याह तस्मादिति । तदेवं यथा। क्षत्रियकर्तृके राजसूये ब्राह्मणादेरनधिकारादवेटैः प्रकरणादुत्कर्ष एवं मनश्चिदादीनामपि क्रियप्रकरणाल्लिङ्गादिभिरुत्कर्षे इत्याह क्षत्रियस्यैचा धिकारादिति ।

ननु ब्राह्मणादिवाक्यानामप्राप्तव्राह्मणादिप्रापकत्वे यदिशब्दविरोध उक्त इति तचह अन्वयानुरोधीति । अन्वयः प्राप्तिः । यदिशब्दो हि ६५% । १० निपात: निपाताश्चोत्सर्गतः प्राप्तिमपेक्षन्ते । अप्राप्ने चार्थे वाक्याद्रम्यमाने यदिशब्दो भजनीय इत्यर्थे: । सदाहुः भट्टाचार्याः ।

यदिशब्दपरित्यागी झच्यध्यहरफम्पन ।
व्यघथानेन संबन्धो हेतुहेतुमतेश्च लिङ् ।

इति शेषः । यदि रेचयेत फलं मे स्यादिति तर्हि ब्राह्मणे। यजे तेति रुच्यध्याहारल्पनान्न विधित्वक्षतिरित्यर्थः । व्यवधानेन संबन्ध इति । यदि बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वा ऽभिघारयेदभिघारयितुमिच्छे . द्विति कामप्रवेदने लिङ् । अर्थात्तु विधिरेंकस्मिन् वाक्ये विधिद्वयायेगlतर्हि ब्रालणे यजेतेति विधिरेवेत्यर्थः । हेतुहेतुमतेरिति । यदि ब्राह्मणयजनः माहुत्यभिघारणे हेतुस्तदा ऽऽहुत्यभिघारमेवं कर्तव्यमित्यर्थः । अत्रैके/ लिङ हेतुमत् अपरो विधे । तचाप्येकस्य बिधिरीदपरस्य गैस इति ।

नन्विदमधिकरणमनरग्नभयं फलाभावात् प्रवेष्टुं प्रकृत्यैतया ऽन्नाद्यकामं याजयेदिति पृथगधिकार श्रवणात् त्रयाणां वर्णानामचेष्टयधिक सिद्धे यदि बाह्मण इत्यदेर्निमित्तथैतया दुर्वारत्वात् अत आह इयं चेति । ननु राजा राजसूयेन स्वाराज्यकामे यजेतेति वाक्ये राजपदं * फर्नुसमर्पकं स्वरज्यकमस्यदृश्यत्वन तद्मावर्तकत्वे वाक्यभेदप्रसङ्गात् । तथा च प्रकृतयागमात्रे राजविरन्नाद्यकामाथिकारे ऽपि राजपदानुवृत्तेर्बाद् णदीनामप्रापत्वेन निमित्तार्थत्वासम्भवात्कथं कृत्वादािन्ताश्रिता । न । तत्र झधिकार बाध्यान्तर्गतं राजपटमधिकारवाक्यान्तरे राजानं विधातुं क्षमस्र ।


राखयूपमिसि २-३ पु प्र