पृष्ठम्:वेदान्तकल्पतरुः.pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३८
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१५-१६
 

स्परं निरयेदतत्वाद् निषेधस्तु विधिप्रायं निषेधद् विशेषविषये ऽपि न विधेरधि

कबल: प्रापिसापेक्षत्वेन विध्युपजीवित्वादित्यर्थः । तर्हि विधिरेव निषेधेनेापवजी ६२८ । २१ व्यत्वात्ग्रबल: स्यात्तथा च कथं बिकल्पावकाशस्त्चाह न च सापेत्तयेति । अनन्यगतिकत्वान्निषेधस्य विधिना तुल्यबलत्वं कल्प्यमित्यर्थः । ननु नानन्य गतित्वमथैवादत्वेन गतिसंभवादित्याशङ्का न च न त्ताविति । तावाज्य भागै । पशै। न करोति इति दर्शपूर्णमासयेा: यूयते । तथा कवित्यशुप्रकरणे ऽपि पशुप्रकरणस्यं तु वाक्यमतिदेशवाक्यं प्रति शेषत्वेन पर्युदास: यत्प्रकृतिवत्यशै। कर्तव्यं तदाज्यभागवर्जमिति दर्शपूर्णमासप्रकरणगतं तु वाक्यं ज्योतिष्टोमग तद्वादशेपसत्तावाक्यवत् पशुगताज्यभागाभावानुवादद्वारेणार्थवादः । पशाव प्याज्यभागै न क्रियेते तै। पुनर्दर्शपूर्णमासये: क्रियेते तस्मात्प्रशस्तौ दर्श पूर्णमासाविति । नैवमिहार्थवादः । हेतुमाह श्रसमवेतेति । उदाहरणे तु समवेत्तार्थत्वेन वैषम्यमाह पशैा हीति । उपपद्यते ऽर्थवाटतेत्यनु षङ्गः । असमवेत्तार्थत्वादित्येतद्विवृणेति न चात्रेति । अस्तु तर्हि पर्यु दासत्वं गत्तिनेत्याह न च पर्युदास इति । नानुयाजेष्वित्ययं यदि पर्यु दास: स्यात्ळा सबन्तेन नजो येगात्समास: स्यात्कात्यायनेन समासनि यमस्य स्मृतत्वादित्यर्थः । न हि तत्रान्येति । विधिनिषेथयेारुभयेरपि विशेषनिष्ठत्वान्न पर्युदाससंभव इत्यर्थः । ननु पर्युदासे ऽपि किमिति न विकल्पः स्यात् । अनुयाजवर्जितेष्वित्युत्ते येयजामहस्यानुयाजविच्छेदप्रतीते सामान्यविधता च संबन्धप्रौतेरिति शङ्कते किमत इति । परिहरति एतदिति । अनुयाजव्यतिरिक्तेष्वित्युत्ते के तइति न ज्ञायन्ते सतेो ऽप येवसित्तं वाक्यं ये ऽनयाजाट्न्ये ते यागा इति पयेवसा यवैवाश्यमपेक्षते न पृयक् पर्यवस्यतीति न विकल्प इत्यर्थः । नन्वनुयाजवर्जितेष्वित्युक्त वर्जनाभिधानान्निषेथत्वमिति नेत्याह तथा चेति । पूर्ववाक्ये येयजामहं प्रति शेषित्वेन बेधितानां यागानामननुयाजत्वं विशेषणमज्ञात्तमनेन ज्ञाप्य तइति विधिशेषत्वान्न प्रतिषेधतेत्यर्थः । अमूर्तये: सुकृतदुष्कृतयेाश्चाल ६२९ । २२ नाऽनुपपत्तेः पूर्वपक्षाऽसंभवमाशङ्क सिद्धान्ते ऽपि साम्यमाह यथा हीति । ननूपायनं च यच विधूननं च यच कैौषीतक्याटै। यूयते तचोपायनसिङ्थै हानमन्यच संचार इति वक्तव्यं तद्वदन्यचाप्यस्तु तचाह यत्र विधूनन