पृष्ठम्:वेदान्तकल्पतरुः.pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३७
हान्यधिकरणाम् ।

यजेति इक्षरं ये यजामहे इति पञ्चाक्षरं इदतरो वषट्कार एष वै सप्तदशावतरो मन्त्रगण: प्रजापतित्वेन स्तूयते प्रजापतेरपि सप्रदशक्रलिङ्गशरीरसमष्टिरूप त्वात् । यज्ञे यज्ञे ऽन्वायत्तो ऽनुगत इत्यनारभ्यवादेन वाक्येन सर्वयज्ञेषु मन्त्र गणे विनियुक्तस्तच यदि नानुयाजेष्वित्ययं प्रतिषेध: तर्हि विधिप्रतिषेधसंनि पात्ताद्विकल्पः स्यात् । अय पर्युदास: तते। विष्धरेव वाक्यशेष: सन्ननुयाजाति रिक्तयागेषु येयजामहविधिपरः स्यात्तदयै संशयमाह तत्रेति । ननु प्रतिषेधे ६२७ । २३ ऽपि कथं विकल्पप्रा:ि । प्रतिषेधस्य प्रतिषेध्यं प्रति प्रबलत्वाद् भुजङ्गायाङ्गलिर्न देयेतिवदिति शङ्कां निराकुर्वन्पूर्वपदमाह मा भूदित्यादिन । अर्थप्राप्रस्य भ्रमगृहीतविषयसैौन्दर्यसामथ्र्यात् प्राष्ट्रस्य शास्त्रीयेण नियेथेन विकल्पे मा भूत् । अच कारणमाह दृष्टं हति । तात्कालिनक्रप्रेय:साधनत्वं प्रत्यक्तबे धितं प्रतिषेधेन तु कालान्तरोयटुरित्तहेतुत्वं ज्ञाप्यत्तज्ञति विषयभेदेन तुल्या यत्यां भविष्यत्काले दुःखतेो बिभ्यतमिति । यदिदानीं प्रवृत्तस्य सुखं दृश्यते ततुल्यमेव चेट्टःखं कालान्तरे भवेत्तर्हि व्यर्थे ऽयं प्रतिषेधः स्यात् प्रवृत्तेर्मुःखक रत्ववन्निवृत्तेरपि सुखविगमे हेतुत्वात् तत्तश्च दृष्टात्सुखादधिकं दु:खमस्तीति प्रतिषेधेन गमिते सत्यास्तिकानां प्रवृत्तेरुपरमात् प्रतिषेधथस्य फलतेा बाधक त्वमित्यर्थः । ननु कथं षोडशिग्रहणाग्रहणयेवैिक्रकल्प: श्रकरणे ऽपि क्रतूय कारसिडौ करणवेयष्टयेदत आह तत्र हीति । उपकारभूमार्थिनेो ऽनुष्ठान मुपकारमावार्थिनेा ऽननुष्ठानमिति विकल्प इत्यर्थः । शास्त्रीयविधिनिषेधये। स्तुल्यबलत्वमित्यच जेमिनीयं सूचमुदाहरति यथा ऽऽहेतेि । तुल्यहेतु त्वादिति । प्रतिषेध्यप्रग:ि प्रतिषेधस्य च तुल्यप्रमाणकत्वादित्यर्थः । तदेव दर्शयत् िउभय प्रवृत्तित्प्रतिषेधरुपं शब्दलचण शब्दप्रमाणं किंमित्यर्थः । शास्त्रीयत्वे ऽपि विधिनिषेधये: सामान्यविशेषविषयत्वेनाऽतुल्यबलत्वमाश ड्राह न च वाच्यमिति । यजतिषु यागेषु येयजामहकरणं यागसामान्यं या षद्विषर्यीकरोति तावन्निषेधे ऽनुयाजे यागविशेषएव येयजामहानुष्ठानं निषेधति । निषिद्धे च विष्ध: सामान्यद्वारा विशेषसंक्रान्तिर्निरुध्यते इति न च वाच्यम् । कुत्ता ऽस प्राह यत इति । विध्योर्हि सामान्यविशेषविषययेर्विधिर्बलवान् पर. ६२८ । १८


  • अनाइ भ्याधीतेनेसि २-३ पुः पाः ।