पृष्ठम्:वेदान्तकल्पतरुः.pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३९
सांपरायाधिकरणम् ।

मात्रमिति । ननु विधूनन शब्दस्य लाक्षणिकत्वाविशेषं किमिति फलारम्भा चालनमेव लक्ष्यते न पुनरन्यच संचार इति तच्छ कल्पनागैरवेति । अम् . ६३९ !४ सयेः सुकृतदुष्कृतये: स्वाश्रयादपसरणमन्यत्र धवस्थानमिति बिरुद्रै द्वयलक्षणस्वाश्रयस्थयेरेव तयेः फलात् प्रधावनं लघुत्वाल्लक्षणीयमित्य र्थः { उपायनसंनिधे। प्रते विमनशब्दस्तवत्यागं लक्षयति ततो ऽन्य चापि केबलविधूनन शब्दश्रुते। प्रवृत्तत्वात् सैव लक्षण बुद्धिस्य भवतीति न स्वफलाच्चलनलक्षणा । तस्या निवृतत्वादित्याह यत्र तावदिति । ननु क्व चिद्य न शब्देन ये ऽर्थं लक्षितः स एव तस्यान्यघप् इति न नियस न ह्यग्निरथीतइत्यत्र माणवके लक्षित इत्यग्निज्वंनतीत्यचपि तदर्थता ऽत आह एवं हीति । यदि केवलविधूनमशब्दप्रघोणे चालनमर्थे लभ्येत तर्हि प्रयोगान्तरे प्राप्त लाक्षणिकथं न परिगृत न त्वेतदस्तीप्ति प्राप्तः त्याग एव लक्ष्यतइत्यर्थः । नन्वस्मिन्पक्षे कल्पनागैरवमुक्तमत आह न च प्रामाणिकमिति । प्रवृत्तस्य लक्ष्यार्थस्य प्रयेगान्तरे ऽपि युद्ध संनिधान प्रमाण सत आयतं प्रामाणिकम् । ननु चालने मुख्य विधूनन ब्दस्त्यागे तु गेण इति नेत्याह प्राचुर्येणेति । अवधूत इत्यवे। त्यागे धूनेतेः प्रयेगदर्शनादित्यर्थः । अश्वों यथा जीर्णानि रोमाणि विधनते त्यजत्येवं पापं विधूय यथा चन्द्र राहोर्मुखात्प्रमुच्य भास्वरो भवति एवं धत्वा शरीरं स्वच्छं भूत्वा ब्रह्मलोकमभिसंभवामि प्राप्नोमीत्यन्वयः । कृतः सिद्धः न पुनरपूर्वपुण्यपचयेन साध्य आत्मा यस्य स कृतात्मा कृतकृत्य इत्यर्थः । ब्रह्म लोके। ब्रह्मलोकः* ॥

६३६।१५
सांपराये तर्तव्यभावत्तयां ह्यन्ये ॥ ३७ ॥

ऽिहं कृत्वा विद्यायाः कर्मक्षयहेतुत्वं हनसंनिधावुपायनैषीसंहार उक्तः इदानीं तदेवासिङ मार्गमध्ये पूयमाशास्य कर्मक्षयस्य विद्याहेतुत्वा भावादित्याशङ्कते । अग्निहोत्रं जुहोतीत्यच पाठोदर्यं बलीयानत एव प्रतिभूतिबलीयसी अर्थदपि तस्याः प्रबलत्वादित्यर्थः । तर्डिनां प्रतिबि


अत्र पञ्चदशं हान्यधिकरणं पूर्णम्। तत्र सूत्रम्-१ हनैौ तूपायनशब्दशेषात्कु शाच्छन्दस्तुत्युपगनवत्तदुक्तम् २६ ।।