पृष्ठम्:वेदान्तकल्पतरुः.pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४०
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१६-१७
 

रोधं परिहरति श्रद्धपथे ऽपीति । विधूय पापमिति हि ब्रह्मलेाकप्रा ६३१ । ६ प्राङ्कालतेोच्यते सा चाडैपये विधूनने ऽप्युपपद्यत्तइत्यर्थः । एवं शाट्या यनिनामिति । अर्द्धपथ्यण्वेापायनसंभवादित्यर्थः । ननु जीवत एव विधू ननेपायने । न । एवं श्रुत्यभावादित्याह न हि तत्रेति । सर्वनामश्रुतेर न्ययासिद्धिमभिधास्यन्पाठक्रमभञ्जकमथैक्रमं तावदाह विद्यासामथ्र्यंत्या दिना । यवागूषाकस्याग्निहेचात्यूर्वकालत्वे सामध्ये हाभस्य ट्रव्यापेक्षतत्वेन वगतम् । विद्याया: एापदत्यहेतुत्वे किं प्रमाणमित्यत आह यमनियमा दीति । श्रवणात् कैाषीतक्रिशाखायामिति शेषः । यमाद्यङ्गसहिताया विद्याया उत्तरमागेद्वारेण ब्रह्मलेोकहेितुत्वमस्तु तावत्ता कथं पायदतयहेतु त्वमत्त आह अप्रत्तीणेति । तदनुपपत्ते ब्रह्मलेोकमार्ग"प्राप्यनुपपतेरि त्यष्ट: । तादृशीति । यमादिसहितेत्यर्थः । कथमेकस्या विद्याया उभया त्वमत प्राह दपितेति । ब्रह्मलेोकप्रापणार्थमेव पापक्षयं करोतीत्यर्थ तच्छब्दयुतिविरोधमुक्तमनूद्य निराचष्ट ननु न पाठेत्यादिना । प्रधानरुष परामर्शत्वात्सर्वमाम्नो विद्येव परामृश्यते नानन्तरनिर्दिष्ट ऽपि विरजानद्य विक्रम: ! अभ्युपेत्य तु समानयुतिरित्युक्तम् । शङ्करान्योक्तदृष्टान्ताद्वेष मयमाह विद्याफलमपीति । अजनित्वा देवभावेनानुत्पद्येत्यर्थः । स्या सञ्जीवत एवेत्यच ग्रन्थच्छेदः । असङ्गतिरुक्तोति । विधयेति हि स्वतन्त्रस्य पुरुषस्य व्यापारं ब्रूते इति ग्रन्ये उक्ता या ऽसङ्गतिः सा स्यादित्यर्थः । भास्करमत्तमनुवदति ये त्विति । छन्दः संकल्य: । विटुषि य: शुभं संक ल्पयति तस्य तदीयं शुभं भवति अशुभं संकल्पयत्तस्तदीयं पापमिन्यर्थ तया छन्टत इत्येतत्पदं तन्मतेन व्याख्यायेाभयाविरोधपदं व्याचष्ट श्रुतिस्मृत्येोरिति । ते न: कृतादकृतादेनसेो देवास: पिपृत स्वस्तये इति प्रतिर्भास्करेटाहूता । ते यूयं देवासे। देवा: न: अस्मानद्य कृता त्स्वकृतादकृत्तादन्यकृताटेनस पापात्यिपृत पालयत स्वस्तये मायेति श्रुतेरथैः । अन्यकृतादपि भययुत्तरस्त्यन्यकृतस्य कर्मणे ऽन्यव प्राििरति ।

प्रियेषु त्वेषु सुकृत्तमप्रियेषु च दुष्कृतम् ।

वेिस्टच्य ध्यानयेोगेन ब्रह्माप्येति सनात्तनम् ॥ इत् िमनुस्मृतिः ।


मार्गेत् िनास्ति २-३ पु