पृष्ठम्:वेदान्तकल्पतरुः.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.२ त्र्प्रधि.१-२
 

ननु कुञ्जरारोहादिदर्शनं स्वमे सूचकं तच्च सत्यमिति कथं ५४७ । १८ मिथ्याभूतस्य स्वप्रस्य सूचकत्वं सूचे उच्यते तचाह तच स्वरूपेणेति । श्चिज् ज्ञानाद्यस्य कस्य चित् सूचनप्रसङ्गात् । असतु दृश्यं तस्मात्तदुपहितं दर्शनं सूचकम् । तच्च मिथ्यैवेत्यर्थः । यदि सूचकत्वं स्वप्रस्यापेयते तर्ह थैक्रियाकारित्वमहत्वसंयेगाञ् जाग्रद्वद् ब्रह्मसाक्षात्कारादर्वागबाधः स्यात् । अतश्च पूर्वापरविरोध इत्याशङ्कह अत एवेति । अस्ति मिथ्याभूत् स्त्र्याद्यपहितस्यापि स्वप्रदशेनस्य व्यावहारिकं सत्वम स्वमहमिति मिथ्यार्थोपहितं स्वप्रदर्शनम्नुमन्यते । युत्या तु तस्य मिथ्यार्थोपहितत्वान्मिथ्यात्वमुच्यते । अथैस्तु स्वाग्रो मिथ्या न च व्याव हारिकमपिं सत्वं तस्यास्तीति न पूर्वापरविरोथ इत्यर्थः । स्वप्रः सत्य प्राज्ञझर्तृकत्वादित्यनुमिते न चास्माभिरिति भाष्येण स्वप्रस्य प्राज्ञकर्तृऋ त्वमभ्यनुज्ञायते तच हेतुस्वीकारे हेतुमत्सत्यत्वमपि स्यादित्याशङ्काङ प्राज्ञव्यापारत्वेनेति । तस्याभिधानात्तीयं देहभेदे विश्वेश्वयमिति भाष्योदाहृत्पश्रुतै। तृतीयशब्दार्थमाह बन्धमेत्येरिति । सगुणब्रह्ममोपा सनफलमीश्वरसायुज्यं हि न बन्धो टुःखाभावान्न मेवों भेदाश्रयत्वादते । ५४८ । ४ ऽन्तरालवतीत्यर्थः । उपपादित * प्रथमस्सूत्रे इति । प्रथमसूचे हि स्वप्र काशस्याप्यविद्याविषयत्वसमर्थनाञ् जीवस्यैश्वर्यतिरोधानम् अधिदद्यादे र्मिथ्यात्वेन तत्वसाक्षात्कारान्निवृतेरभिव्यक्तिश्च समर्थितेति अध्यासात्म कश्च देहयोगः समर्थित इत्यर्थः ।

सुप्रेषु प्राणेषु य एष सार्ची जागतेि न स्वपिति । कथं न स्वयेि त्यत आह कामं कामं तं तमभिप्रेतं विषयं निर्ममाणे जागतिं यस्तदेव शुक्र शुद्धममृतं ब्रहाच्यते । वृणीष्वति नचिकेतसं प्रति मृत्युवचनम् । काम्यपुचादीनां कामभाजं प्रक्रामभाजमत्तिशयभाजम् । तद् ब्रह्म कश्चित् कश्चिदपि नात्येति उशब्द एवार्थे । नात्येत्येवेत्यर्थः । अथे। स्वयं ज्योतिष्ठकथ जनानन्तरम् । अन्ये श्राहुः । अस्यात्मने जागरितदेश एवैष य: स्वप्त: । अच हेतुमाह यानि हि जाग्रत्युरुषः पश्यति तान्येव सुप्तोपि पश्यतीति । बहि


छतेोपपांढनमिति मुद्रितभामतोपुः पाः ।