पृष्ठम्:वेदान्तकल्पतरुः.pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६३
शुक्तिरजतदृष्टान्तेन स्वप्रस्रष्टरसत्यत्वोपपादनम् ।

तर्हि पूर्वमपि परेण न बाध्यते स्वविषयशूरत्वादुभयेोरिति तचाह पृच पुनरिति । सत्यं त्वयापि पूर्वप्रतीतार्थाभावबेधित्वात् तस्य बाधकमि त्यर्थः । स्वविषयशूरत्वे ऽपि अर्थाद्विरोधधं वक्ष्यतीत्यवादिप्म तमाह न च वर्तमानरजतावभासीत्यादिना । वर्तमानरजतावभासि विज्ञानमत ५४६ । एवास्य रजत्तस्य भविष्यत।मगेचरयद् भविष्यत्ता शुक्तिप्रत्ययेन स्वसमानव तत्र च युक्तमिति येजना । अत्र हेतुमाह मा नामेतेि । अस्य रजतस्य भविष्यता मा ज्ञासीन्नाम मा प्रक्राशयतु नाम । उपकारभावहेतुमेिवेति । । ३६३ स विनाशप्रत्यये विनाश: कारणम् । रजत ज्ञानकालनमारभ्य यावच्छुक्तिज्ञानक्रालं रजत्तविनाशहेत्वदर्शनात् स्यायित्वे शुक्तित्वरजत्तयेरेकादैक्रच विरोधादर्थाट् बाध्यबाधकत्वं ज्ञानयेरित्यर्थः । अनुमानानुगृहीत्तप्रत्यक्षेण गृह्यमाणं रजतं रस्थायीति गृह्यते इति व्याख्याम्यति । तेन तद्भजतं भविष्यच्छुक्तिक्रा ज्ञानस्य य: काल: तं व्याप्रोतोत्ति वार्तिक्रार्थ: । ननु यया प्रत्यभिज्ञाप्रत्यक्तं कालान्तरवर्तिनीं सत्तां गृहात्ति एवं रजतप्रत्यक्तमपि भविष्यतां रजत्तस्य यहीष्यति अत्त प्राह न च प्रत्यभिज्ञेति । श्रत्यन्ताभ्यासवशेनेति सूक्ष्मकालव्यवधानागणने हेतुः । परिच्छेदानन्तरवणे अनुमानस्य प्रत्यदतं प्रति सहकारित्वात्तदा च तस्य विनश्यत्वाद्विनश्यटवस्यत्वोंक्ति: । एतत्स चमत्रं कालव्यवधानमविवेचयन्त: सैागता अनुमानगम्यो ऽपि संताने ऽनुगत्स्रप: प्रत्यवाथ्यावसेयः स्वल्नदतणग्रहणादथ्युपयैवमेय इत्याहुरित्यर्थः । इदंरजतादिभ्रमाणां बाधमुपपाद्य प्रकृते येजयति एतेनेति । स्वप्रस्य य क्तमित्यभिधाने तेन च नेत्युक्त विसंवादात्तचापि स्वप्रे न सत्यत्वमिति शेषः । भाष्यमुपादाय व्याचष्ट रजन्यामिति । भारतवर्ष वासरमिति भारतपग्रहण- ५४७ । १४ व्यवच्छेद्यमाह रजनीति । भारतवर्षे थे रजनीसमध्यस्तस्मिन्नर्पीत्यर्थः । केतमाल्नमिति मेरे: पश्चिमदेश: ।


उपकारहेतुभावमिवेतीति २ पु. पा

  • अत्यन्ताभ्यासटितीति = पु• पा• ।
  • तत्तामिति = पुः पा