पृष्ठम्:वेदान्तकल्पतरुः.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६५
तदभावाधिकरणम् ।

ष्कुलायादिति । स्वप्रावस्थायां प्राणेन रदतन्वरं कुलायं कुत्सितं “नड शरीरं तस्मात्कुलाधाद्वहिश्चरित्वा तस्मिन्नभिमानमकृत्वेत्यर्थः । स आत्मा यच्चक्रामं यच्च कामे भवति तच विषये ईयते गच्छति । स्वप्रया ६५३ मायादा । देहव्यापारो ह्यात्मभेगाथै : भागाथै कर्मणश्चात्मा कर्ता तटा च जायड़ेगप्रदकर्मपरमे सति देहपातादात्मा विहन्तेत्युच्यते । तथा स्वदेहमदृष्टद्धारा स्वयं निर्माय स्वेन भासा वासनाजन्यज्ञानेन युक्तः स्वेन ज्योतिषा तत्सातिचित्प्रकाशेन इत्यमभत्त प्रस्वपिति वासनामयीवृत्ती: पश्यन्नास्तइत्यर्थः । देवमीश्वरमहमस्मीति ज्ञात्वा साक्षात्कृत्य सर्वपाशा नामविदद्यादिबन्धानामपहानिर्भवति । क्षीणैः क्रेशैर्जन्ममरणयेोर्हत्वभावात् प्रहाणिरिति निर्गुणविद्याफलमुवा सगुणेपास्तिफलमाह तस्येति । वृत्ती यत्वं विश्वैश्वर्यस्यापपादितं देहभेदे देहवियेयागे सति विश्वैश्वर्यं भवत्ती त्यर्थः । तच च भागान् भुवा ब्रह्मविद्याभिव्यक्ता केवलेना ऽद्वितीय आ कामः प्रायरमानन्दः परानन्दात्मा भवतीति क्रममुक्तिरुक्ता । भाष्ये ऽरणि निहितान्युटाहरणमरणयेर्निहतेा जातवेदा इत्यादिशास्त्रदृष्टयपेक्षतं लेाकदृष्टयपेक्षं भस्मच्छन्नोदाहरणाम् ॥

५४८।६
तदभावे नाडीषु तच्छतरात्मनि च ॥ ७ ॥

जीवस्य स्वप्रभत्वाय स्वप्रमिथ्यात्वमीरितम् ।
अथास्य ब्रह्मभावाय सुधु:ि वेत्ति चिन्त्यते ॥

आसु तदा नाडीषु इत्यादिसप्रर्मीनिद्वैशात् ताभि: प्रत्यवस्वप्ये त्यादिसमुचयनिर्देशाच संशयमाह तत्र किमिति । प्रयेाजनमाह एतदत इति । वस्तुते। ब्रह्मण शव सत्ता जीवस्य तद्वैपरीत्यं भ्रम : । तदद्यादि निवृत्ते ऽपि सुषुप्रैौ विपर्यासे नाडीषु पुरीतति वा तिष्ठद् न तु ब्रह्मता दात्म्यं भजत्त जीवस्तदा ब्रह्मभावे विपरीतज्ञाननिवृत्तिरप्रयेजिका स्यादि


श्रत्र प्रथमं संध्याधिकरणं पूर्णम् । तत्र सूत्राणिा ६-संधेय प्टिराह हि १ निर्मा तारं चैके पुत्रादयश्च २ मायामात्रं तु क्रात्यैनानभिव्यक्तस्वरूपत्वात् ३ सूचक्रश्च हि श्रुतेरावतते च तद्विदः ४ पराभिध्यानातु तिरोहितं ततेा ह्यस्य बन्धविपर्ययै ५ देहयेोगाद्वा सेो ऽपि ६ ॥ ५४८ । ६