पृष्ठम्:वेदान्तकल्पतरुः.pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वेदान्तकल्पतरेरा
तृतीयो ऽध्यायः ।

कल्पादैो नूनमाशा हरिस्ट्जटमूः कीर्तिविस्तारविज्ञ:
श्रीमद्व्यासाश्रमस्य प्रतिवदनमधात्कर्णयुग्मं विरिञ्चिः ।
श्रोतुं वाचस्पतेर्वाकुसरणिपु वित्तत्वं कल्पवृत्तं निबन्धं
भेजे घञ्जी सहसं चरित्तमभिनवं द्रष्टमदयम्वजानामु ।

इदममलात्मनण्-

मत्सरपित्तनिदानां विटुषामरुचिं चिकित्सत्ति प्रबलाम् ।
स्वगुणगणामृतवर्य: कृतिरेषा कर्णरन्ध्रगता ॥

५२३ । १
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः
प्रश्ननिरूपणाभ्याम् ॥ १ ॥

अविरोधेन वेदान्तवेदां ब्रह्म निरुपितम् ।

तत्प्रसिाधनं ज्ञानं सेोपायमिह चिन्त्यते ॥

हेतुहेतुमद्भावं विशटयति स्मृतिन्यायेति । स्मृतिन्यायश्रुतिभि: सह श्रुतीनां विरोधपरिहारेणेति येोजना । श्रवान्तरसंगतिः पादसंगति: । भाष्ये प्रसङ्गागतमिति देहात्मव्यतिरेकादिरुक्त: । पूर्वापरै पूर्वोत्तरपतौ । भूमिकेति वियय: । भूतपरिष्वङ्गे प्राणानां नरकादिगमनाद्वेराग्यं न चेट् निराश्रयप्राणगत्यभावान्नेति चिन्ताप्रयेोजनम् । करणेषु उपातेषु भूतानुपा दानं व्याहृतं कार्यस्वीकारे तत्ग्रकृतिस्वीकारस्यावश्यम्भावादित्याशङ्कयाह अत्रेति । ननु भूतेापादानस्याश्रवणं तदभावगमकं न भवति सत्यपि प्रमेये प्रमाणानुदयसंभवादत्त आह न ह्यागमैकेति । नानाप्रमाणगम्ये हिँ वस्तु न्येकप्रमाणानुत्पत्तावपि प्रमाणान्तरप्रवृत्तिशङ्कया वस्तुसङ्गावशङ्का स्यान्न


  • कार्यस्वीकारे तत्प्रकृतिस्वीकारे तत्प्रकतिस्वीकारस्यास्रप्रयंभावादिति ३ पुः पाः ।

तत्प्रमेये इति २-३ पुः पा• ।