पृष्ठम्:वेदान्तकल्पतरुः.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३०
वेदान्तकल्पतरौ [त्र्प्र. २ पा.४ त्र्प्रधि.१-२
 

वात् । प्रैण्डरीके ऽश्वमहम्र दक्षिणेत्यादिविशेषविधिविहिते तु वैटिके ऽश्वटाने सामान्यनिषेधाऽनवकाशेन देशाऽप्रालेकिके ऽश्वदाने इष्टिरिति प्रामे ऽभिधीयते । अर्थवादेो ऽनुवादान्नस्माद्यज्ञे प्रीयते । न तावद्यया श्रुति जलेोदररूपवरुणयहदेोषेो लैकिके ऽश्वदाने सत्ति भवतीति प्रत्यक्षादिभि प्रमीयते । न चानेन दानेन टेध । तनिर्घात्तार्था वष्टिरिति वदत्ता वाक्य भेदात् । न च वृणेार्तीति व्युत्पत्या वरुणशब्दो निषेधातिक्रमकृतदेोषम नुवटर्तीति युक्ता । तया सति प्रसिद्धित्यागात् । तत्यागे च वैदिके ऽपि दाने ऽश्वत्यागजन्यटुःखेन वृणेत्तौति भवत् िवरुणशब्दः । तस्मात्प्रापस्या नुवादकेा ऽर्थबाटे ऽयम् । तत्ता यज्ञसंबन्थिनि दाने इष्टिरिति । तत् क्रस्तस्याः कत्तति चिन्ता । त्वच अचेदितं च कर्मभेदात्तः । दातुरचादि तमिष्टिकर्म यः प्रतिगृह्णाति स निर्वपेदिति तस्य प्रतियहीचा भेदाद् विशेषणदिति ।

सिद्धान्तस्तु सा लिङ्गादात्विजे स्यात् । ऋत्विजामयमित्यात्वेिचेजा यजमानः तस्मिन्सष्टिः स्यात् । प्रजापतिर्वरुणायाऽश्वमनर्यादित्युपक्रमे दातृकीर्तनाद् लिङ्गादुपक्रमार्थीनत्वाचैकस्मिनु वाक्ये उपसंहारस्य । प्रति गृह्मणात्तौति च प्रतिग्रह्मकर्तृत्वमुच्यते । दाता ऽपि प्रतिग्रहं करोति सं दानग्रेरणादिना । अतः प्रतिगृङ्गार्तीति दातर्यप्यविरुटुमिति । एानव्यापच तद्वत् । सैमेन्द्र चसं निर्वयेद् श्यामाकं सामवामिन इति यूयते । तचाश्वप्रतिग्रहेष्टयाद्यथिकरणपूर्वपक्षवल्लौकिके धातुसाम्याथै पौत्सेोमस्य वमने यागइन्द्रियेण वीयेण व्यध्यैते थ: से।मं चमत्तोत्ति देषाट् वमननिमित्तेन्द्रियशेषस्य दर्शनान्न वर्णाङ्कवट्प्राििरत्यथिकाशङ्का । वैदिके धातुसाम्यार्थत्वाद्वमनस्य तज्जन्येन्द्यिशेषस्य धातुसाम्यवारत्वान्न देाता वेदे तु मा में वाङ्कनाभिमति गा इति सम्यगुजरणार्थमन्त्रलिङ्गद्वमने कर्म वैगुण्याट्टोप इति ।


जैमिनिसूः श्र• ३ पा• ४ सूः ३५ । प्रतीयेतेति १ पुः या + युनक्तमिति नास्ति ३ जैमिनिसू. श्र• ३ था• ४ सू• ३६ ! $ जैमिनिमू• श्रः ३ या. ४ म ३७ जैमिनिम्. श्र• ३ प्रा. ४ सू. ३८