पृष्ठम्:वेदान्तकल्पतरुः.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्रय द्वितीयाध्यायस्य चतुर्थः पादः ।
५०५।२
तथा प्राणाः ॥१॥

वियदधिकरणेन" गतार्थत्वमाशङ्क परिहरति यद्यपीत्यादिना । सर्ववेदनप्रतिज्ञारूपा श्रुतिस्तस्य सर्ववेदनस्योपपादनयुतिश्च तथेत्ता ताभ्यां विरोधादित्यर्थः । कस्मिन्सति सर्ववेटनमित्यपेक्षायां ब्रहावेदने यातम भिप्रायमित्यर्थः । ये पुनराप इत्यधिकरणे ऽप्ययामाप वेदभग्रश्रासुरिति प्रलयकाले सड़ावश्रवणादनुत्पतिरित् िपूर्वपच्चयित्वा तस्यावान्तरप्रलयपरत्वेन सिट्टान्तयां बभूवुः तेषां मतेन पुनरुक्ति : । अस्माभिस्त्वतिदेशत्वेन तद्दा न रत्नयसप्रमाणाभावमावं प्रमेयाभावव्याप्तम् पुराणनगरनिहितनिधिध्वदर्शनादत्त आह शब्दैकेति । महाभूत्तशब्दो ऽस्मदाद्यनुपलभ्योत्पत्तिकपटार्थपरः । तथा च प्राणानामपि संग्राहको महाभात्यते: प्रतिपादक्र: शब्ठो यच महाभते प्राणलक्षणे निवर्तते तच तस्या उत्पते: प्रमाणाभावेन त्वदभाव: त्वस्या उत्पत्तेरभाव: प्रतीयते इत्यर्थः । चैत्यधन्दनं तत्कर्म तस्य चैत्यस्य करणां निष्पादनं तयेर्द्धर्मत्ताया यथाशञ्टाभावानिवृत्तिरित्यर्थः ।

अश्वेति । शेषलक्षणे स्थितम् । दोषात्विष्टिलैक्रिके स्याच्छास्त्राडि ५०६ । १७ वैदिके न देय: स्यात्। । वरुणे वा एनं गृह्णाति ये ऽश्वं प्रतिगृहुणात्ति यावत्ता ऽश्वान् प्रतिगृह्मणीयात् तावत्पश्चतुष्कपालान्वरुणान् निर्वपेदित्याच दातुरिष्टिरिंत्युत्तराधिकरणेषा स्यास्यति त्ततेा दाननिमित्तेष्टि: । सा झिं लैक्रिके ऽश्वदाने वैदिके वेति संदेहे न तु लैक्रिके ऽश्वप्रतिग्रहे वैदिके वेति । रागप्राप्तप्रतिग्रहस्याविहितत्वेन वेदिकत्वासंभवात् । त्च दापनिर्छात्तार्थत्वा


  • सतीति नास्ति ३ पुः कस्मिबिर्तीति २ पुः । $ व्यासरः प्र• २ पा• ३ मू ११ ।

| जैमिनिमू• श्र• ३ ५.४ सू. ३४ । । जैमिनिमू. श्र• ३ पा. ४ मूः ३६-१७ । ५३८५ । २१