पृष्ठम्:वेदान्तकल्पतरुः.pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२१
वेधाद्यधिकरणाम् ।
६०६।११
वेधाद्मर्थभेदात् ॥२५॥

त्र्प्रन्यज्ञानुपसंहारसिद्ध्यर्थं मन्त्रकर्मणाम् ।
सन्निधै। प्रयमाणानां विद्याङ्गत्वं निरस्यते ॥

पूर्वेचात्मविद्यासंचैिो प्रवणातैत्तिरीयशाखागत: पुरुषयज्ञे। विद्या ङ्गमिति स्वीकृत्यायुधूटुिफलविद्याया भेद उक्त: । तर्हि प्रवग्र्यादीनामपि विद्यासंनिध्यविशेषाद्विद्याङ्गत्वमिति पूर्वपक्षमाह सफला हीति । ननु मा भूदाकाङ्काल्नवतरणं प्रक्ररणं संनिधिलदतणां तु तत्किं न स्यादत आह न चाऽसति सामान्यसंबन्धे इति । काम्येष्ठीनां काम्ययाज्याकाण्डस्य च समाख्येवयात्सिद्धे हि सामान्यसंबन्धे प्रयमेष्टः प्रयमे। मन्त्रो द्वितीयाया द्वितीय इति संनिधेर्विशेषसंबन्धा दृष्ट: न तु संनिधिमाचं विनियेाजकमि त्यर्थः । अङ्गप्रधानयेरितरेतरराक्राङ्गालच्वणप्रकरणाऽनुपलम्भे ऽप्यङ्गाकाङ्कया प्रधानस्याप्याकाङ्कामुत्थाप्य प्रकरणञ्यक्त: सामान्ये संबन्धसिद्वैः संनिधेर्वि दद्याविशेषाङ्गत्वं * मन्त्रकर्मविशेषाणामिति पूर्वयक्तमुपपादयति मा नामे ति । रक्तपटन्यायेति । यथा पटे भवतीति वाक्यस्यानाकाङ्गत्वे ऽपि सहेाचारित्रक्तपदस्याकाङ्कयेतरस्याप्याक्राङ्कमुत्थाप्य रक्तः पटेो भवतीति वाक्यपयेवसानमेवमिहार्पीति । नन्वेवमुभयसंबन्धे ऽपि कस्याङ्गत्वमत्त आह अत्रापीति । कल्पनास्पदं कल्पनालम्बनम् । श्रवरोहात् उत्तरा निवर्तनादित्यर्थः । पिण्डपतृयज्ञाधिकरणं समन्वयसूचे ऽनुक्रान्तम्। संनिधि सामथ्र्यान्मन्त्रादीनां विदद्याङ्गत्वविध्यनुमानं भाष्योक्तमुपपादयति इदं खल्विति । आक्राङ्गोत्यापनात्प्रकरणव्यक्तिमुका विद्यावाक्यस्य मन्त्रकर्मचा उत्थापय चेति । वाक्यालिङ्गकल्पनामाह असमर्थस्य चेति । सामथ्यैमावेणाप्यशा ब्दस्यान्वयाऽनुपपत्तेर्लिङ्गबलाच्छूतिकल्पनामाह न च सत्यपीति । छवि नियुक्तमिति च्छेदः । असे संनिधिरकस्माद्विना विषयेणाश्रयितुं न युक्त इति भाष्यायै: । लेनाकवेदयेारविशिष्टस्तु वाक्यार्थस्तच मन्त्राणामनुष्ठयार्थप्रकाश ६०&।११त्वेन विनियेगं भाप्याक्तमुपपादयति यद्यपि चेति । नन्वेवमपि उपसत्सं. ६१० । २५


संनिधेर्विशेषाङ्गत्वमिति १ पुः पाः । 1 नेाक्रिकटैटिकयेोरिति १ पु. पा• ।