पृष्ठम्:वेदान्तकल्पतरुः.pdf/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२२
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१५
 

बन्यो ऽस्तु प्रवर्यस्य कथं कर्मसंबन्धस्तचाह उपसदामिति । यचोपस दस्ताच कमेणि प्रवये इति वाक्येन सामान्यते ऽवगत् कम विशेषेण तु केनास्य संबन्थ: किं प्रकृतिभ्यामुत्त प्रकृत्यैवेति । केवलविकृतिप्रवेशस्त्वना शङ्कय: । प्रकृत्तावुपसदां प्रत्यक्षत्वेन तत्परित्यागकारणाभावात् । तच निर्ण यमाह यद्यपीति । कर्मोपस्यापिका उपसदः प्रकृत्तावेव प्रत्यक्षा: विकृतै। त्वतिदेशद्वारेणानुमानिका इति प्रकृत्तावेव प्रवग्यैनिवेश इत्यर्थः । आस्तामु एसदां प्रत्यचत्वाऽप्रत्यदत्त्वचिन्ता अनारभ्याधौत्तत्वाटेव प्रवधेस्य प्रकृतावेव निवेश: सिध्यतीत्याह श्रपि चेतेि ।

६११ । ५ चेदकेन अतिदेशेन । शेषलक्षणे स्थित्वम्-तत्सर्वार्थमविशेषात् । अनारभ्य कं चित्क्रतामधीयते यस्य खादिर: स्रवेा भवति छन्दसामेव रसेनावदति यस्य पर्णमर्यौ जुहूरित्यादि । तच किं खादिरत्वादि प्रकृते विकृतै। च निविशत्तउत्त प्रकृतावेवेति विशये तत् खादिरतादि सर्वायै प्रकृत्यर्थम् अप्र करणात् । न हि कस्य चित्ग्रकरणे इदं श्रुत्तम् । तच क्रतुमानियतमुवादिद्वा रेण वाक्यात् सर्वार्थमिति प्रामे राटान्त : । प्रकृतै। वा ऽद्विरुक्तत्वात् । प्रकृति विकृतिगामित्वे हेि खादिरत्वादेः विकृतावतिदेशते ऽनारभ्यार्थीतादप्य स्माटुपदेशात् प्रापेस्क्क्तित्वं स्यात्तच्चायुक्तमतिदेशत्त: प्राप्रैौ प्राप्राप थ्यात् । न चेापदेशतः प्राया ऽतिदेशवैयध्यैमाशङ्कम् । यते ऽयमुपदेशे ऽति देशमन्तरेण न प्रवर्तितुमर्हति । तथा ह्ययं प्रामुवाद्यनुवादेन खादिरत्वा दिधर्ममाचं विकृतै विदथेद्विदध्याद् धर्मविशिष्टसुवादिविधानस्य गैरवादे घानुपपत्तेः । न चातिदेशेन विना विकृतै। स्रवादिप्रा:ि । तस्माद् द्विरुक्त त्वालाभाय प्रकृत्तावेव निवेश इति । एवमिहाप्यनारभ्यार्थीरुत्वात्प्रवन्ध्यस्य प्रकृतै विहितस्य सत्ता ऽतिदेशेन विकृतावप्युपसद्धां प्राििसद्धेरद्विरुक्तत्व लाभाय प्रकृतै। वेति न्यायाज् ज्येतिष्ठामे एवापसदा सह विधानं युक्त मित्यर्थः । उपसद्वदुपसदा सहेति च निर्देश उपसदां तुल्ययेगवेमत्वं न प्रवर्यसंबन्थविशेषहेतुत्वमिति ज्ञायन्नार्थः ।

ननु तर्हि संनिधिवाक्याभ्यामुभयार्थत्वमस्तु तचाह संनिधाना