पृष्ठम्:वेदान्तकल्पतरुः.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२७
त्र्प्रंशाधिकरणाम् ।

तस्मादिति । यदुक्तमोशिचीशितव्यभावश्चेत्यादि त्वचाहं तत्र भेद् इति । प्रमेयाऽपूर्वत्वलक्षणात्पर्यलिङ्गाटद्वैतश्रुतिर्बलीयसीत्युकोपक्रमायैकरूप्याद प्याह येन चेति । यदुक्तं ब्रह्मभावं गतस्य समस्रार्जीवगतवेदनाप्रसङ्ग ५०२ । १३ इति तचा घथा च दर्पणापनयइति । दर्पणस्यापगमे तचत्यं मुख प्रतिबिम्ब बिम्बभावेनावतिष्ठते न तु प्रतिबिम्बान्तररूपेण यद्यपि बिम्बा वदात्तत्वश्यामत्वादिव्यवस्थानात्तद्धर्मसांकर्यमित्यर्थः । दाष्ट्रान्तिकमाह । जीवे ब्रहह्मभाव एव न जीवान्तरापतिरित्यर्थः । भाष्योदाह तस्मृतै सदशक्रपदं व्याचष्ट सप्तदशेति । निश्चय: संशयश्चेत्ति वृत्त भेदमावेण । ननु प्रवर्त्तयितु: स्वामिने ऽभिमते॥पाय इति मत्वा प्रवृत्ते भृत्ये पुनरहित्याशङ्कया सहसा निवृतौ स्वामिने ऽनुज्ञा प्रवृत्तप्रवर्तर्नी सा च प्रवर्तयितुः स्वामिनेो ऽभिप्रायानुरोधिनौ न वेटे संभवति तत्कयमनुज्ञेति सूचनिद्वैशस्तचाह विधिरिति । क्रत्वर्थयामिति । क्रत्वर्थग्रहणं पुरुषार्थे फल्नकामनया सामान्यत: प्रवृत्तस्य प्रवतेक्रेा बिथिरनुज्ञा ऽपि स्यादिति शङ्कां वारयितुम् । अपि च पुरुषार्थे ऽपि सामान्यत: प्रवर्तेतां गेदेाहनादिसाधनविशेषनियमे पश्वाद्ययै विथितः प्रागप्रवृत्त इति नानुज्ञा संभवतीत्याह पुरुषार्थे ऽपीति । ननु विपरीतप्रत्ययस्य कथं देहाद्या त्मसंबन्धत्वं तस्यात्ममाचनित्वादत प्राह श्रस्यामिति । भ्रान्तविषय मिथ्यात्तादात्म्यं संबन्ध इति कथययितुं भाष्ये विपरीतप्रत्ययेत्पतिरुक्ता नास्तीति देहसंवन्ध्यनिमित्तविधिनिषेधै। ब्रह्मविद इव न स्ताम् । न चा निष्टप्रसङ्गः । देहव्यतिरेकविद एव नियेज्यवादित्याह व्यतिरेकदर्शिन ५०४ । ३ ] एवेति । अस्यिस्त्रायुमज्जात्वङ्मांसशेणिानि षट् केशा: । तत्कृतं पाद्रौशिकं स्यूलशरीरम् । तन्माचविवेकने ऽपि सूचमदेविवेकाभावान्न देहसंबन्धा भाव इति विधिगचरत्ता । (निष्प्रपञ्चब्रह्मात्मत्तासाक्षात्कारिणस्तु न विधि गाचरत्ता)+ । न च ययेष्टचेष्टा त्याविध्याभिमानाभावादित्यर्थः । अभिमाना


इत्याहेति २-३ पु. णाः । ए + प्रदत्त.विति २-३ पुः पा