पृष्ठम्:वेदान्तकल्पतरुः.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१
 

तटा त्रुतावत् कल्यं तच्चान्यमपूर्व च कल्पनीयमित्याह कर्मान्तराऽपूर्व न्तरेति । ननु वैश्वदेव्यामिदेतेत्यच यागविधिप्रतीतिसभयण्वाऽमिदता या गान्वित्ता प्रतीयते वाजिनं तु वाक्यान्तरेण।ऽत्त उत्पत्तिशिष्टाक्षिाऽव ५८२ । ६ न चेत्पतिशिष्टेति ।

किमिति न युक्तमत्त आह उभयेरपीति । अयमभिप्राय: । अच ह्यामिवतायां वाजिने वा न प्रत्यक्षतं विधिमुपलभामहे न्यायव लान् कल्पयेमहि । तच वैश्वदेवोवाक्य आमिदाविश्वदेवसंबन्ध: * प्रतीयते वाजिनवाक्ये तु वाजिनां तेषामेव विश्वेषां देवानां वाजिनस्य च संबन्धः । रुपच देवतैक्याट् द्रव्यद्वयस्य सहत्यागकल्थनया द्रव्यद्वययुक्तक्रयागविधिर नुमीयते । तच कुत उत्पत्तिशिष्टत्वमामिताया: कुत्ता वा वाजिनस्येत्पित्रशि घृत्वमिति । नन्वामिदतावरुट्टयागस्य प्रथमं प्रत्यदविध्यभावे ऽपि विश्वदे वानां श्रौत आमिदासंबन्थ: । तेषां पुनर्वाजिपटाभिथेयानां वाजिभ्यों वाजि नमिति वाक्रीये वाजिनसंबन्ध: स च भ्रात्तसंबन्धाद्वर्वल इति न विश्वदे वा वाजिनेन संबध्यन्ते । तच कर्मान्तरं वाजिभ्यो वा जनमिति यदद्वय। त्मकवाक्यगम्यं विधीयते अत्त आह न च वैश्वदेवीत्यत्रेति । वैश्वदे पदद्वयात्मक्रवाक्यादव विश्वषां देवानामामिच्तासंबन्ध (एवं वाजिनसंबन्धा ऽपि तेषां ) वाजिभ्येा वाजिनमिति पदद्वयात्मकवा क्यगम्य इति तुल्यतेत्यर्थः । ननु वैश्वदेर्वीति तद्वित्तान्तपदश्रुतिमाचादामि क्षासंबन्थे विश्वेषां देवानाम् अवगम्यतइत्याशङ्क तथा सत्यामिदतापदवैयर्थ स्यादित्याह ने खल्विति । ननु विश्वे देवा देवता अस्या इति तद्धि तार्थ: अस्य॥ इति शब्देन च सन्निहिता ऽमित्तेवेच्छद्यते प्रत्त: त एवा मित्तासंबन्धस्तचाह श्रस्तु वेति । तत्सबन्धिनेो विश्वान् देवानुपल ोति । उपलतितेषु चमिदतासंबद्धेषु विश्वेषु देवेषु यत्फलिष्यति तत्तत्तश्चामिक्षासंबन्धोपजीवनेनेत्युपरित्ननग्रन्थे वक्ष्यति । ननु वाजिभ्य इति इन्प्रत्ययान्तं पदमामिवतासंबन्धिने। विश्वदेवानुपलक्षयितुं न शक्रेात्ति १) । ६१ अधिकरणान्तरविरोथादित्याशङ्कते यद्यपीति ।


$ धेश्स्रटेधसंबन्ध इति ३ पुः पा । + ( ) एतठन्तर्गते ग्रन्यो नास्ति ३ पुः ।