पृष्ठम्:वेदान्तकल्पतरुः.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४३
तदन्तरातियत्यधिकरणम् ।

यजैन्यादिष्वग्निषु हुतस्य सेमराजस्य वृष्टयनरेतेोभाव आम्नायते । तथा दक्षिणमार्गे ऽपि प्रत्यवरुढानां सेमराजानां तथाभावेा वायेर्वेष्टि ते पृथिवीं प्राप्यानं भवन्तीत्यादिना । अतश्च श्रद्धावाक्ये कर्मिणां लाभ इत्यर्थ । चन्द्रलेोकं आयस्ततश्चन्द्रभूयं चन्द्रभावममृत्तमयशरीरात्मतां गत इत्यर्थः । वाक्यद्वयस्यसेोमराजशब्दयेरर्थभेदं शङ्कते ननु स्वतन्त्रा इति । श्रद्धा- ५२६ । २० रपरिष्वक्त इन्द्रियमाचोपहितश्चन्द्रलेाकं गत्वा सेमशरीरं भुङ्कमित्यर्थः । उत्तरम् अयं देष इति । येन रूपेणेति । अमृतमयशरीराभिमानित्वे नेत्यर्थः । क्रम आहतिपरिणामलक्षण: शब्दमाचसाम्यमगमकं वटेरप्य ग्निशब्दाविशेषाज ज्वलनाभेदग्रसङ्गादित्याशङ्कयाह तस्मादिति । अपश ब्दात्युरुषवचस इति पुरुषशब्दाच केवलभूतगमनस्य पुरुषाथिष्ठितभूतगम नस्य च संशये सेमराजशब्दसाम्यं निर्णायकं भवति माणवकस्य तु ज्वलनाद्वेदनिश्चयान्नाभेदापात्त इत्यर्थः । एवं हि सूक्ष्मेति । सूदनमश रीरं भूत्तसूक्षमाणीति । जनकैव उल्नायुका । ननु व्यापकस्यात्मन इछ् देहान्तराभिमानपूर्वकमेतद्वेहत्याग : संभवति तच किमिति दृष्टान्तश्रुते रार्जवभङ्गः क्रियतइति चेत् तच घक्तव्यं किं परमात्मन उक्तविथा देहा न्तरप्रास्ति जीवस्य । नादद्य इत्याह न तावदिति । जीवे ऽपि स्वतन्त्र एव व्यापकः सनस्मिन्देहे . वर्तमाने देहान्तरमभिभन्यते उतैपाधिक : सनुपाधिव्याया । न प्रथम इत्याह परमात्मैव चेति । न द्वितीय इत्याह तस्य चेति । तद्यथा तृणजलायुक्रा तृणस्यान्तर्गत्वा ऽन्यमाक्रम माक्रम्यात्मानमपसंहरत्येवमेवायं शरीरआत्मा ऽन्यमाक्रममाक्रम्यात्मान मुपसंहरतीति श्रुतेो प्रतिपत्तव्यदेहविषयभावनादीघांभाव उपमीयत्तइति शङ्क व्याचष्ट उत्पादनाया इति । ग्राकृतकर्मारभ्य भाविदेहेोत्पत्तिं ५२७ । २० यावत्कर्तृव्यापारस्य वित्तत्तत्वाद् दीर्घभाव; । एतदुक्तं भवति । यथा जनूका तृणान्तरं प्राप्य तृणं मुञ्चति एवं संसायैपिं देहान्तरप्राण्यथै कर्म


अमतमयाद्रिरिति २-३ पुः पा

  • एत्रं हि मूक्ष्मणरीरमिति २ पुः या' ।