पृष्ठम्:वेदान्तकल्पतरुः.pdf/५९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४१
तडिदधिकरणम् । अन्विद्धिकाधिकरणम् ।

स्तडिसः धर: कुतस्तत्संबन्धादप्पतित्वमेव सत्संबन्छे हेसुः । तडित उपरि जल जलदाॐ दृश्यन्ते जलाधिपतिश्च वरुण इति । सथा। सती- न्द्रादिरप्पः एर इष्यते । कस्मादस आह आगन्तूनामिति । अगन्सूनां स्थानविशेषसंबन्धरहितानामन्ते निवेशः प्रथमकाण्डे हि प्रसाधिसः सथ। चेन्द्रादिरप्यागन्तुकत्वादन्ते वरुणस्योपरि निविशतेत्यर्थः । न केवलमागः नुकत्यादन्ते निवेशे ऽपि तु पाठाच्चेत्याह पठ्यते चेति ।

अग्नये कृतिकाभ्यः पुरोडाशमष्टाकपालं निर्वपेदिति नवचेखुिर्दशेपे। त्रैमासिकी विकृतिराम्नता सहे: धूयन्ते से च जुहोति अग्नये स्वाहा कृत्तिकाभ्यः स्वाहेत्यादयः । सन्ति च प्रकृतेरतिदेशस: प्राण नारि- ४हे।माः तप किमुपहोमाः पूर्वमनुष्ठेया उस नरिष्ठ इति संशये प्रधानभूत नक्षयनन्तरं प्रत्यपठिसा उपहेमा अव्यघधानेन पूर्वमनुष्ठेया आतिदेशि स्वप्रत्यक्षत्वात् सद्यवधानेन पश्वात्कर्तव्या इति प्रापय्य पञ्चमे राह्वा न्तिलम् अन्ते सु बादरायणस्तेषां प्रधानशब्दत्वjदिति । अन्ते वैकृतानां प्रयेगः । प्रकृते हि कृतेपकारमङ्गमुपकाराकाङ्किणं विकृतिः प्रथमं गृहुति सः प्राकृतनार्टिहोमानां प्रधानशब्दगृहीतात्प्राथम्यमितरेषु सु संनिधिव शदकाङ्कां परिकल्प्य पश्चात्प्रधानसंबन्धभाजामन्ते प्रयेग इति ।

७४१ । १३
आतिवाहिकस्तल्लिrत् ॥ ४ ॥

अर्चिरादीनां क्रमं निरूप्य स्वरूपमिह चिन्त्यते । संबन्धातडित उपरि वरुण इत्युक्तमिहापि सादृश्यसंबन्धादर्चिरादीनां मार्गपञ्चत्वमामिति पूर्वएवमाह मार्गेति । न चैषां स्वावधिकानामिति । अवधिषु देश सीमा स्थित्वा भार्गवयहरू अर्वाधिक । श्ले|कगतभर्तुशब्दार्थमाह जीवात्मन इति । मन्यर्चष इत्यादिपञ्चमीभिरर्चिरादीनां भक्तूगमनहे- तुत्यप्रतीसेश्चेतनत्वमिति सह अपि चेत्यादिना श्लोकेन र हे वित्यधिकारे विभाषा गुणे ऽस्त्रियामिति विहिता हेतुपश्चमी नाऽगुणदृश्यते


उपरि हि लठा इति ३ पु- या + पर्वते इति नस्ल के पु. । जे. सू. अ . ५ पा. २ सू. ९८ । * प्रती वीनि नासिर २ पु.। में अत्र तृतीयं सदधिकरणं वज्राधिकरणं वा पूर्णम् । तत्र सूत्रम् १-तड़ते ऽधिवः या ; सम्भन्धात ३ ॥ आ मार्गस्थमति २ पु णः । भर्मगमनेति २ पुरे पा: १