पृष्ठम्:वेदान्तकल्पतरुः.pdf/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५१
व्यतिहाराधिकरणम् । सत्याद्यधिकरणम् । कामाद्यधिकरणम् ।

सत्यविद्ययेः फलभेदेन भेद इत्यर्थः । उपास्ये द्विधेयमेत्सर्गिकं ताव दाह एकैवेति । फलभेदमपादकमशङ्काह न च फलभेद इति । किं ६४६ । ७ जयतीमान् लोकानित्यनेन प्रधानेपासनवियुद्देशे फलबति संजाते हन्ति पा प्मानमिति गुणभूताहरहंनामेपनिबद्धस्य फलनिर्देशस्य विद्याभेदकत्वमुच्यते उत प्रधानतदङ्गानामर्थवादान् राचिसचन्यायेन फलकुल्पनमाश्रित्य । प्रथमं प्रत्याह तस्येति । अङ्गानां प्रधानान्वयद्वारेण फल संबन्धसिद्धेरर्थवादगीतानि गुणफलानि प्रयजादिफलवदुपेक्ष्यन्त इत्यर्थः । द्वितीये ऽपि फलभेदस्य न चि द्यभेदकत्वमित्याह यदि पुनरिति । एवंकामपदाभावेन पुरुषस्य कर्मण्ये श्वयरूपाधिकाराश्रवणादित्यर्थः । अमुकं फलं प्रधानस्येत्यगृह्यमाuविशेष त्वाद्वाक्यशेषगतसर्वफल कामस्याधिकारकल्पनेत्यर्थः । संवलिते मिलितः। तदुक्तं भवति । विहितानां फलाकाङ्कबिशेषदर्थंघादात्फलकल्पनाविशेषाच्च यत्किं चिदर्थवादगतं फलं उत्सर्वमेकीकृत्य गुणविशिष्टगुणिनः फलत्वेन कल्पः नीयमिति । वैश्वानरं दृदयकपालं निर्वपेत्पुत्रे जाते यदष्टाकपाले भवति गयथैवेनं ब्रह्मवर्चसेन पुनातीति जातेष्ठे। पुचजन्मनिमित्पुचपूतत्वादिसं वलिते ऽधिकारो दृष्टान्तिप्तः । अधिकरणं त्वचत्यं द्वितीयसूत्रे ऽनुक्रान्तम् । उपास्याभेदादिति । अक्ष्यदित्यगसत्वमुपास्यपुरुषस्यभेदः । अनुबन्धा भेदे ऽपीति । अयदित्यपुरुषविषये पासनरूपं विंध्यवच्छेदकानुबन्धाभेदे ऽपीत्यर्थः । साध्यभेदादिति । कर्मसमृद्विलोकजयादिफलभेदादित्यर्थं अनेनैकदेशिमते पूर्वपक्ष एव दूषणत्वेन येजित इति” । १ । २०

कामादीतरत्र चयतनादिभ्यः ॥ ३६ ॥

पूर्व सद्यत्सत्यमिति प्रकृताकर्षणेन रूपाभेदाद्रणेपसंहार उक्तः इ४ तु क्व चिदाकाशस्योपास्यत्वं क्व चितदश्रितस्य ज्ञेयत्वमति रूपभेद द्रणऽनुपसंहारः । अधिकरणानारम्भमाशङ्कते छन्देग्येति । आशङ्कां विवृणेति तथा हीति । परिहरति तथापीति । स्तुतिर्हि दृष्टेन द्वारेण कर्तुं शक्येति सगुणविद्यासु ध्येयत्वेनोक्तानामपि गुणानां निर्गुण विद्यायामु पपन्नः स्तुत्यर्थत्वेनान्वयश्चेतहैिं निर्गुणविद्यागप्तवशित्वादीनां सगुणविद्यासु कथमन्थयस्तै प्रकारमाह सगुणायां चेति । ध्येयत्वं त्वपूर्बबिध्येकगम्यं यच


ने अत्र चतुर्विंशं सस्याकरणं पूर्णम् । तत्र सूत्रम् १-सैव हि सत्यादयः ३८ ॥