पृष्ठम्:वेदान्तकल्पतरुः.pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५०
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.२३-२५
 

घ|पि विद्ययमिति भगवता भाष्यकारेण प्रतिपादितं सत् स्फुटमिति न व्या। ख्यायतइत्याह सुगममन्यदितिः ॥

६४३ । २०
व्यतिहारो विशिंषन्ति हीतरत् ॥ ३७ ॥

पूर्वत्र वर्धेये ऽप्यभ्यास आदरार्थ इत्युक्ते अयमपि तथेत्यभिसंधाय पूर्वपक्षमाह उत्कृष्टस्येति । ननु वचनवशादुभयलोभयचिन्तनाश्रयणे शक त्वदृढीकारः पूर्वपक्षाभिमतस्त्वया ऽपीष्टः स्यादत आह अन्वाचयशिग्रु मिति । पश्चात्प्रतीतमित्यर्थः । जीवतादात्म्यस्यानेन प्रकरणेनानन्त्यमा नत्वादिति भाष्यम् । तस्यार्थः । जीवतादात्म्यस्येश्वरे शास्त्रदारोप्येषा स्यत्वानेश्वरस्येत्कर्मनिवृत्तिरिति ॥

६४४ । १४
सैव हि सत्यादयः ॥ ३८ ॥

पूर्वत्र जीवब्रह्मणेरितरेतरात्मत्वनिर्देशभेदाद् द्विरूपा मतिः कर्म व्येत्युक्तम् एवमिहापि जंयतीमान् लोकान् हन्ति पाप्मानमिति च फलनि ऐंशभेदद्विद्याभेद इति प्रत्यवस्थानात्स कृति: । सत्यविद्यानामक्षरोपासनां विंधायेत्याद्यथैते विषयप्रदशैकं भाष्यं श्रुत्युदाहरणेन व्याचष्टे तत्रैतदिया दिना । पूर्वोक्तस्येति । वाजसनेयकरवैष प्रजापतिर्यद्धृदयमेतद् व्रतेत्या दिना पूर्ववाक्येनेक्तस्येत्यर्थः । हृदयाख्यं ब्रह्केन हद तच्छब्देन परामृ शति । वैकरस्येपरितनेन च द्वितीयेन तच्छब्देन यतस्य ब्रह्मणस्सदेतदः तरं हृदयमित्यादिना हृदयनामक्षरोपासनादिः प्रकार उक्त स्तमपि परामृश्य सति दष्टव्यम् । तदेतदृचटें अग्रइति । प्रथमजं भीतिकानां मध्ये प्रथम जातम् । यथा प्रजापतिर्लोकानजयद् एवमुपासते । ऽपीति इत्थं शब्दार्थः । तद्य त्षदाभ्यामिति । एकस्य तच्छब्दस्य यच्छब्देन सह सङ्गतिरुक्ता द्वितीयस्त च्छब्दस्तचशब्दसमानायै । तत्रेवं हृदयात्मत्वे ब्रह्मणः सिद्धइत्यर्थः । अनुबन्धाभेदे ऽपि धात्वर्थभेदे ऽपि स्वर्गकामे यजेत यावज्जीवं यजेतेति शस्त्रयनैित्यकाम्यविषयये: सrध्यभेदेन यथा भेदः एवमुपास्यैकत्वे ऽपि


अत्र द्वाविंशम् श्रन्तरत्वाधिकरणं पूर्णम् । तत्र सूत्रे २-अन्तरा भूतयामवत्स्वात्मनः ३५ अन्यथा भेदनुपपत्तिरिति चेयपदेशान्तरवत ३६ ॥ + अत्र ज्येकविंशो व्यतिष्ठराधकरणं पूर्णम् । तत्र सूत्रम् १-व्यवह बिशिंषन्ति ही समाप्त ३७ ॥