पृष्ठम्:वेदान्तकल्पतरुः.pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४९
त्र्प्रन्तरत्वाधिकरणाम् ।

स्थितस्य चापरोक्षत्वस्य ब्रह्मणि संकीर्त्तनादुभयेरेकत्वं सुट्टठीकृत्तम् । अघा भ्यासात्सर्वान्तरत्वप्रत्यभिज्ञानाञ्च संशयमाह किमस्ति भेद इति । पूर्वच ६४२ । १९ पिबन्तावित्यस्य लावणकत्वमुपादाय मन्त्रद्वये ऽपि भाक्रभात्परत्वेनार्थक्य। द्विदोक्यमुक्तम् । इह त्वर्थक्ये ऽपि न विदोक्यमभ्यासादिति पूर्वेपदमाह भेद एवेति । न चेह तथाऽस्तीति । यदेव सातादित्येवकारो यत्साक्षादपरे । द्वादेव न कदाचिदपि परेद्यमित्येवं येञ्जयत्तइति मन्यते सिद्धान्ते तु व्यवहिता न्वयप्रसङ्गात्रेयं साध्वीयेाजनेति प्रक्रान्तस्येवानुवृत्यर्थे शषकार इत्युक्त भाष्ये नन्वपरेच्तत्वादिरूपवियैव्यप्रत्यभिज्ञाने कथं विद्याभेदस्तचाह तेनेतेि । उषस्तिब्राह्मणे कार्यकारणाविरहः प्रतिपादद्यः प्राणेन प्राणितीत्यादिनिर्देशात्क हेलब्राह्मणे ऽशनायादिविरह : । अयं चाभ्याससिद्धापासनभेदनिर्वाहक उपाधिः समिदादीनामिव देवतादिः । प्रश्नप्रतिवचनालेचनेनेति । तन्मे व्याचक्ष्वति हि प्रवृत्तिरुपलभ्यते । प्रतिवचनस्य च न दृष्टट्रेष्टारं श्येरित्यविषयवस्तुप्रतिपादनपरत्वं दृश्यते न तूषस्तियरत्वमिति । ननु सिद्धवस्तुप्रतिपादनपरत्वे ऽप्यभ्यासवैयध्र्यस्य का गतिरिति परिचेादयं परिहरति किमत इत्यादिना । समिधेवा यजति इत्यादेो विधः प्रवृत्युत्पाद कत्वाजु ज्ञाते च स्वत एव प्रवृत्तेर्विधिवैयथ्यादज्ञातं वस्तु ज्ञाप्यं सिद्धवस्तुज्ञापनं तु प्राप्यर्थे प्रेतुरादराथै पुन: पुन: कृतमपि प्रमित्यतिशयफलत्वाददुष्ट मित्यर्थः । पितृभ्यां मातापितृभ्याम् । ननु यद्यस्मिन्नधिकरणे ऽभ्यासा द्विद्याभेद इति पूर्वः पदा तान्तराम्नानाविशेषादिति सिट्टान्ते हेतुर्न वक्तव्य: । अर्थक्यस्याभ्याससाधक्षत्वेन पर्वपदानगण्यादत प्राह उभाः भ्यामपीति । प्रथमं सूचं पूर्वपक्षेतैकदेशिमत्तनिरासाथै साक्षात्पूर्वपक्षसिद्धान्ते। तूर्नतै। भाष्यटीकाभ्यामवगन्तव्यावित्यर्थः । तथा च पूर्वपक्षभाष्यमभ्या ससामथ्र्यादित्यादि वस्तुस्वरुपं त्वित्यादिका च सिद्धान्तटीका । तच वस्तु स्वरूपं त्वित्यादिना ऽभ्यासहेतेरन्यथासिदुिरुक्ता । न च सर्वया पैनरु क्यमित्यादिना ऽभ्यास एवासिट्टा ऽर्थभेदादित्युक्तम् । नन्वेकविधे ऽपि तत्व मसीत्वित्पुन: श्रुत्युपपते: द्वितीयसूवगतशङ्काभागस्येत्यानमित्याशङ्कवाड अस्य त्विति । भूय एव मा भगवान्विज्ञापयत्विति वाक्यात् । तच विद्यक्यं ६४३ १० । नाच तदिति पूर्वपदाभिप्राये दर्शित इत्यर्थः । यदेव साक्षादित्येवकाराद