पृष्ठम्:वेदान्तकल्पतरुः.pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४८
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.२१-२२
 

ति । यथा सृष्टीरुपदथातौति स्रष्टयस्मृष्टिमन्त्रकेष्टकासमूहलक्षणया सर्वसमूहि यरे भवति एवं पिबच्छब्दो ऽपि पिबदपिबत्यर इत्यर्थः । सृष्टयधिकरणं गुहाप्रविष्टाधिकरणे ऽनुक्रान्तम् । ननु यः सेतुरीजानानामदतरं ब्रह्म यत्पर मिति वाक्यशेषे परमात्मप्रतिपादनातस्यैव जीवद्वितीयत्वादभेोत्कृत्वाच्च पिब न्तावित्यच भाक्तभेोक्तारै प्रतिपाद्येते । तथा च चिन्यायेन पिषन्तावित्येत लाक्षणिकमिति नेत्याह न च वाक्यशेषानुरोधादिति । नन्वन्यच धर्म दिति प्रकरणादिति प्रकरणात् पिबन्तावित्यच जीवद्वितीय: परमात्मा प्रती यत इति नेत्याह प्रकरणस्येति । उत्पत्तौ प्रथमप्रतीते। । वस्तुप्रतीत्य नन्तरं प्रतीते। हि न संख्याया वस्त्वैक्यगमकत्वं स्यादिति । न वयं वाक्य शेषाद्वा केवलात्प्रकरणाद्वा पिबन्तावित्यस्य लाक्षणिकत्वं ब्रूमः किं तु उभा भयां तथा च संदर्भस्येकवाक्यत्वावगमाञ् जीवपरमात्मपरत्वम् । तथा च तन्मध्ययतितं पिबन्तावित्येतदपि लाक्षणिकमित्याह सा चेापक्र हारेति । उपांशुयाजाधिकरणं समन्वयसूचे ऽनुक्रान्तम् । पिबदपिबतायेत्स मूहि तत्परं केवलं लवर्णीयमित्यर्थः । पिबच्छब्दो ऽपि पिबदपिबते: समूहं लक्षयति तद्द्वारा च समहिनाविति । त्रिष्वपीति । मुण्डककठवलीश्वेताश्वतरेषु ॥

६४२ । १७
त्र्प्रन्तरा भूतग्रामवत्स्वात्मनण् ॥३५॥
बृहदारण्यके पञ्चमे ऽध्याये अथ हैनं याज्ञवल्क्यमुषस्तश्चाक्रायण

पप्रच्छ यत् साक्षादपरोदताद् ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति उपन्न ममेकं ब्राह्मणम् । अथ हेनं कहेल: कैर्षोत्तकेयः पप्रच्छ यदेव साक्षादित्याद्य परम् । उषस्त इति नामत्तः । चक्रस्यापत्यं वाक्रः ! चाक्रस्यापत्यं चक्रस्य युषा चाक्रायण: । कहोल इत्यपि नामत: । कुर्षीतकस्यापत्यं कैर्षौत्क: । तस्यापत्यं कुषीतकस्य युवा कार्षीतकेय: । घटादीनां हि वृत्तिकर्मत्वेनापरोक्षत्वं ब्रह्म तु त्मेति । स च सर्वान्तर: ब्रह्मणि सिंटुस्य सर्वान्तरत्वस्यात्मनि निर्देशादात्मनि


सष्टाधिकरणमिलि ३-पुः पाः ।

  • व्या• मू- अ• ९ पा• प सू* ४

$ यत्र एकविंश्यम् यठधिकरणं पूर्णम् । सत्र सूत्रम् १- यदामननात् ३४ ॥