पृष्ठम्:वेदान्तकल्पतरुः.pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४७
इयदधिकरणाम् ।

मिति सचेव सूचयेोजनात् । शाबरतन्त्रे चान्यदुदाहृतमिति विरोधमाश ड्राह यद्यपीति । वारवन्त्यादिपदवन्ति सामानि वारवन्तीयादीनि वार. ६३९ । २२ वन्तीयादेर्वदसंयेग इति वेदसंयेगे सिद्धे त्तचत्येनैव स्वरेण स्वरवत्वं च सिध्यतीत्यभिप्राय: । विनियुज्यमानत्वस्य मुख्यत्वेनेति । तटुि फलसंनि त्कथं विधीनां शेषशेषेित्वमित्यचाह एतदुक्तमिति । विधित्वं हिँ अथेति तेापायत्वरूपम् । तचानुष्ठयभावार्थज्ञानादुत्पत्तिरस्ति । अस्ति च किं चित्प्रति शेषत्वाद्विनियेग: । अस्ति . च फलसाधने स्वामित्वं परुषस्याधिकार । श्रस्ति चानुष्ठयत्वबेधात् प्रयेग इत्युत्पत्तिविधावपि विद्यते चातूरुरूप्यमिति । ऐदंपर्यभेदे हेतुमाह एकस्यैव हि विधेरिति । विथेर्विध्यर्थस्य उत्पत्त्या दिषु मध्ये यदेोकमप्रामित्तराणि प्राप्तानि तर्हि तदेव रुपं वाक्येनॉलिख्यत्से नेत्राण्यन्यत: ग्रामेः । यदि सर्वाण्यन्यते ऽप्रामानि रुपहगत्या सर्वाण्यनि ख्यन्त इत्यर्थः । प्रकृते तु विनियागादेरन्यत: प्रारुत्पत्तिमावपरत्वमि त्याह तत्रेति । समीहितार्थप्रतिलम्भादिति । समीहितशेष समोहितार्थे: । भावप्रधाने निट्टेश: । हितसाधनत्वं तदप्रतिलम्भादित्यये तदर्थान्येवेति । विनियेागवाक्यार्थान्येवेत्यर्थ । भवतु साम्रो सामवेदे उत्पतिर्यजुर्वेदे च विनियेगस्तत: किं जातमत्त आह तत्र येन वाक्येने ति । येन वाक्येन सामानि विनियुज्यन्ते तस्यैव तद्वाक्यप्रकाशितत्वकृत स्य उपांशुस्वरस्य ग्रहणं युक्तम् । तस्य साथनत्वसंस्पशेद्विनियेगदशायां हिं साम्नां साधनत्वं ज्ञायते नात्पत्तिदशायां साधनत्वं च प्रधानमु । उत्पत्तिवा क्यप्रकाशितत्वनिमित: स्वर: सामरुपमाचसंस्पर्श उत्पत्निवाक्यस्य रुपमाचप्रकाशकत्वादित्यर्थः ॥

६४१ । ९३
इयदामननात् ॥ ३४ ॥

पुनरुक्तिमाशङ्कया गुहामिति । पूर्वच प्रतिपाद्यब्रह्मप्रत्यभिज्ञाना द्विद्येकये ऽक्षरधियामुपसंहार उत्त: । इह तु प्रतिपादद्यभेदाद्विद्याभेद इत्याह एकत्रेति । सिद्धो ऽर्थः प्रपञ्जच्यत्तइत्युक्तं तमेव प्रपञ्चप्रकारमाह न च ऋष्टी


श्रत्र विंशम अक्षरध्यधिकरणं पूर्णम् । तत्र सूत्रम् १-प्रदतरधियां त्ववरोधः सामा