पृष्ठम्:वेदान्तकल्पतरुः.pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०७
ऐहिकाधिकरण्यम् । मुक्तिफस्नधकरणम् ।

विद्यावते ऽपि शरीरस्य धारणत्कथं मुक्तिस्तत्राह सत्यप्यारब्धेति । रूपतः स्वरूपते निकर्षेत्कथं स्यातामिति । तथा च सातिशयत्व त्कर्मयत्वमिति पुरुषार्थो ऽत इत्यस्याक्षेप इत्यर्थः । मे।क्षः सतिशय विलम्बिताऽविलम्बितसाधनसाध्यत्यात कर्मफलवदित्यनुमानम । अनुमा। नान्तरमाह अपि चेति । तत्र तत्र अथकेबैक्रप्यं स्य।न कर्मणा बद्धे से ने। कनीयानित्यादिश्रुतेरित्यर्थः । उपपत्तेश्वेत्यक्तं तमेवाह* साध्यं हीति । मा भूत्स्यकूपावस्थानलक्षणयां मुक्ते सातिशयत्वमनर्वेनियूक्तिः लक्षणायां तु स्याद् नेत्याह न च सवासनेति । विरोथिकार्योदय एव पूर्वप्रध्वंस इति मतमाश्रित्य । क्लेशादिये बिद्याजन्मेति मानधिक- यं विद्याजन्मरूपे ऽधिध्वंस एकरूपः निघणेंबिषेपथिकस्तु तस्यपि विशेष इत्यर्थः । तर्हि व एचस्तु तचह न च सावशेष इति । यदुक्तं ७०१ । ५ वथनविशेषन्मेते विष इति तज्ञह न च चिराचिरोत्पादेति । साध- नविद्याचिराचिरत्वाभ्यां मे। न विशेषानुमानम् । एतज्जन्मान्तराऽनुष्ठित यागसाध्यवर्गवदविशेषसंभवतु स्वाभाविकस्तु शिंद्ययामपि नास्ति विशेषः । अते ऽस्मिन्पक्षे हेतेरसिfटु वेद्यत्रदा एकरूपत्वमुत्या विद्याया अप्येकः पत्येन युतेरित्यर्थः । द्वितीये ऽनुमाने सुगुएधिषयत्वमुपाधिमास सगुणविद्य यास्त्विति । तत्कयस्येति । विद्याकार्यंस्येत्यर्थः । कलातीतत्वं यह न चात्रेति । मेवे ऽप्युपेयविषो भेदाऽभेदविकल्पासहवं युक्ति:४ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादशिष्यभगवदम लानन्दघिरचिते वेदान्तकल्पतरौ तृतीयाध्यायस्य चतुर्थः पादः ।

समानश्चयं सधनाख्यस्तृतीये ऽध्यायः ? आत्तिः अत्र पादं fधकरणानि १७ सूत्राणि ५२ १३४ ४s


सामेवे यथोत्तमहोत २ पु• • । + मुक्तेरिति २ पु• णः ।

  • मेहेण विशेषता = पु• • ।
  • सप्त सप्तदृशं मुक्तिफलाधिकरणं पूर्णम् । सत्र सूत्रम् १-एवं मुक्तिफलानियम

तदवस्यवतेस्तदवस्यवथ्स५२ ॥