पृष्ठम्:वेदान्तकल्पतरुः.pdf/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वेदान्तकल्पतरौ
चतुर्थो ऽध्यायः ।
७०२।१
प्रवृत्तिरसकृदुपदेशात् ॥ ९ ॥

तृतीये चिन्तितं सर्वं साक्षच्छेत्युक्तerधनम् ।
फलार्थपतिसंसिद्मधृत्याद्यच चिन्त्यते ।

आत्मेति सु विरोधपरिहरफलं तस्य चात्र प्रस्तावे कारणं वक्ष्यते न प्रतीकों इत्यादि त्वधिकरणचयमच प्रासङ्गिकं तस्माद्यत्येवायमभिप्रायश्च- सुर्थे तृतीयशेषानुवर्तनस्येति । फलाध्ययं व्याख्यास्यन् फलघसरे तृण।- मुत्साहजननाय स्वकृतेरकलङ्कतां ब्रुवन् दुजैनान् शिक्षयति सत्पुरुषश्च भिनन्दति नाभ्ययी इति । इह ग्रन्ये ग्रचणार्थममत्सरिण: सच्चन नाभ्य ऐनीयः । अत्र हेतुमाह स्वयमिति । ते हि यन्यगुणान्दृष्ट्वा स्वयमेव प्रवृत्ता भवन्ति इतरे तु मत्सरिणः श्रवणाय प्रवर्तयितुं न शक्य । अशक्यत्वे हेतुमाह मत्सरेति । मत्सर एव पित्तं हृदयतापक्रत्वात् तन्निमित्तमचिकित्स्यं चिकित्साऽनईमरोचकं सत्कविभणितिध्वस् व्यापादकं धातुवैषम्यं येषां ते न शक्य इत्यर्थः + केषां चिद्विरलपापान मात्सर्य विवेके।पदेशेन शक्यं चिकि त्सितुम् इदं तु न तथेत्युक्तम् अचिकित्स्यमिति । आचार्यस्य शिष्यः सनातननामा तत्कृतां स्तुतिं तत्प्रत्यर्थं प्रबन्धमधिरोपयति शक्के इति । संप्रति खन्दतपःस्थितेषु निरन्तरतयेष्ठेिषु निमित्तेष्वधुना स्वरज्यसेद्यं यन्निन्द्रे । मम राज्यं तपस हरिष्यतीति य उवैस्तं निर्विशङ्कं निर्विशङ्क यथा भवति तया कथमपि नाभ्येष्यतीनि शङ्के मन्ये । उद्वेगspने । हेतु माझ यदिति । यस्माद्वाचस्पतिमिश्रनिर्मितं संक्षिप्तुं बहूर्थं यश्चाख्यानं सन्माचेण स्फटप्रकटीभवन् ये वेदान्तार्थस्तद्विषयविवेकेन साक्षात्कारेण घनृिते ऽपहृते भवः स्वर्गदिसं संसारो येषां ते तथेक्त: । ते ऽमी तपस्विनः » । २ स्वर्गे ऽपि निःस्पृहा इति यद्यस्मात्तस्माच्छङ्कइत्यन्वयः । विषयक्रमेणेति ।


ग• च • अ• ४ घ• ९ स• ४ । + तपसेति नास्ति २ षु ।