पृष्ठम्:वेदान्तकल्पतरुः.pdf/५६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०९
आधृत्यधिकरणम् ।

अध्ययविषयये: साधनफलये: क्रमेणेत्यर्थः । ननु नार्थत्वाद् दृष्टफलेषु गन्धर्वं शस्त्रप्रवणादिवदत्रिवेयेषु श्रवणविषु यावत्फलमत्तिसिद्धौ कथं सकृत्प्रये।गशङ्क। ऽत आह मुक्तिलक्षणस्येति । पूर्वबादी मुख्य थुत्वात् १०२ ३ प्रघणदीनामदृष्टार्थत्वं विधेयत्वं च मन्यते विधिषु वाह्यश्रवणत्सकृन्मु येशशङ्केत्यर्थः । प्रघदये ऽहंग्रहेपस्तयश्च निर्विशेघसत्रिशेषब्रवीक्षा : करफल इहेदाहरणम् । तच श्रवणादिषु सकृतग्रयोगमुवा ऽहंग्रहोपास्ति ष्वप्याह यत्र पुनरिति । अत्र किं विद्यया मुक्तिसाधनत्वमदृष्टमित्युच्यते श्रवणदेवी विद्यासाधनत्वम् । नाद्य इत्याह यद्यपीति । जीवन्मुक्तेर्मुg: त्वद्य ह्यधिकारः । अहिविभ्रमस्य रज्जुतत्वसाक्षात्कारण समुच्छेदस्येव विद्यया विद्योत्पदेन समुच्छेदस्येपपतिसिद्धत्यादिति ये।जना । तत्र हेतु र्विद्योत्पादविरोधितयेति । अविद्या विद्यानिवत्यै अनिर्वाच्यत्वा- दहिविभ्रमर्यादित्यनुमानम् ! न द्वितीय इत्यहं अन्वयव्यतिरेकाभ्यां चेति । इबनेलोकसिदुत्वदित्यत उपरि नेतव्यः । गन्धर्वशास्त्रादै। श्रवणाद्यभ्यासस्य साक्षात्कारजनकत्वेनाऽन्वयव्यतिरेकाभ्यां लेझसिद्धत्वान यदुक्तविशेषणचैतन्यात्मके ऽहमित्यपरोक्षानुभवस्यापि श्रवणद्याभ्याससध नत्वेनानभनटिथे। बस वकारः श्रवणाद्यभ्याससाध्यः शास्त्रार्थ साक्षात्कारत्वात् घङ्गादिसाक्षात्कारवदित्यनुमानम्। ननु विधिप्रत्ययदर्शन अदृष्टचैवमस्तु तत्राह न चेति । प्रप्रार्थत्वाद्विष्णुरुपांशु यष्टव्य इत्यादार्जिघनु- घदकत्वमित्यर्थः । ननु दृष्टफलान्यपि प्रघणदीनि अक्षसंनिकर्षादिवदनावृत्त- न्येव साक्षात्कारं जनयन्तु तचह न चैतानीति। सकृच्छवणादिफलादर्शन दित्यर्थः । ननु साक्षात्कार एव किमर्थं धर्मदबिब परोक्षज्ञानमेवस्तु तचाह न च साक्षात्कारेति । एवं दृष्टफलभूतब्रह्मसाक्षात्कारोपदेशेन श्रवणद्यने कोपायेपदेशलिङ्गात् फलसिद्धार्थं प्रत्येकमपि प्रवणादि अभ्यसनीयमिति प्रति पादितम । अथ यदुक्तमुपासीतेत्यादिषु सकृदुपदेशादनवृत्तिरिति तचाप ध्यानेपसनयश्चेति । अहंग्रहेपास्तिषु यस्य स्यादद्रेति वचनादुपस मसाध्य उपास्यसाक्षात्कारः प्रतीयते ऽतस्तचधृतिरर्थवती न निर्गुणब्रह्मसा आत्करे इत्याह सrध्ये हीति । भाष्ये आत्मभूतमिति प्रत्ययस्यात्मभूतमि- ७०३ । ३ त्यर्थः । स्वप्रकाशत्वाद् ब्रह्मणे ब्रह्मविषय इति सु ब्रह्मविषयव्यवहारजनक