पृष्ठम्:वेदान्तकल्पतरुः.pdf/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६८
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.३०
 

प्रतिपाद्यन्ते व्यत्यद्यन्तइत्यर्थः । इत्यंभावे प्रतिपत्तिमत्वादयः । एवं प्रतिज्ञाब्याधानं कथाप्रवृतिव्याघातं चेव लेकयाचघिरेधमाझ अपि च पशवो ऽपीत्यादिना । शष्पं बालतृणम् । आश्यानमीषस् शुष्कमु। इष्टा निष्टसाधनम् अविद्वान् पणेरपि पशुरित्यर्थः । अनुमनोवरश्चासै प्रवृत्तिः गेचरश्चेष्टानिष्टसाधनत्वम् । तत्र प्रत्यहं न हि प्रभवतीति योजना । अय मदन: मुनिवर्तकः भेदनत्वात् प्राग्भुक्तेदनञ्चदित्याद्यनुमानाद्धि इष्टानि ऐसाधनत्वावगमः ततः प्रद्युiतरनिष्टपथमबlनुमान।च्च निवृत्तिरिति ।

एवं विश्वे व्याघासदण्डमपाद्यनुमानप्रमाण्यं स्वीरितम् । शब्द ६६२ । ६ प्रामाण्यमपि तथैव स्वीकारयति न च परप्रत्यायनयेति । मूकत्वं नास्ति कफस्य शब्दप्रामण्यनिष्ठेरापन्नम्। प्रभृतिनिवृत्तिविरहे। ऽनुमानप्रामाण्यविरहटा. पन्न इति विभागः । यतक्तमद्रष्टव्यमिझ ऽर्थापत्तिरत्यन्तपरोक्षार्थंबिषयत्वादप्र माणमिति तदाह अत्यन्तेति । यद्यपि न व्याप्तिदशेनमस्ति अर्थस्यात्यन्तपुरो त्यास् तथाप्यन्यथानुपपद्यमाभस्फोटादिकार्यपीजन्य ऽर्थं पतिः शक्तादि विधयेदेष्यतीति भावः यच्च सर्वसादृश्यकिंचित्सादृश्याभ्यामुपमानदूषणमभाणि सन्निराकरोति भूयःसामान्येति । न सर्वात्मना सादृश्यज्ञानमुपमानसामग्री नपि किंचिन्मात्रसादृश्यज्ञानमपि तु बहुतरमन्ययेग ज्ञानं सच्च गेगव यादेरेवेति नातिप्रसङ्ग इत्यर्थः । प्रत्यहं प्रत्यमित्रा स् च जायत्स्वप्रदेहये ऍगव्याघ्रमनुष्यदेहयेनाश्च भेदे ऽप्यभिद्यमानमहंप्रत्ययालम्बनं शरीरादिनः तीत्यर्थः । इत्युक्तं प्रथमसूचे इत्यर्थः । एवमनुमानादिप्रामाण्यं सामान्य सः समर्ये भयसंमतप्रत्यक्षेण च देहव्यतिरेकमlत्मन उक्वा ऽनुमानादपि व्यतिरेकं सूचव्याख्यनेन दणीयति सूत्रयोजना त्वित्यादिना। इह हि सूचकारेणेदमुक्तम् । यस्य ज्ञानं धर्मः स साधव।स। देहस्य च न जानं धर्मः देहभावे ऽपि मृतावस्थायां ज्ञानाभावादिति । तदयुक्तम्। अयाघवेभघिने ऽएि संयेगादेर्देहधर्मत्वेननेकान्तदत आहा चैतन्यादीति । चेतः हि स्वाप्रयस्यgदव्येभ्यो व्यावर्तकसामान्यधत्वाद्विशेपगुणः। एवं च लक्षणं तर्क पादोक्तयुक्तिनिष्पीडनाऽसहमपि देहरुमप्रत्ययघइवहाराङ्गत्वादभ्युपेयते ।

११ १ १८ अस्तु विशेषगुणश्चैतन्यं ततः किं जातमस आह तथा चेति । यदा नित्यस्यात्मनश्चैवन्यमनित्यं विशेषगुणस्तदा ऽनेकान्तिकत्वम्।