पृष्ठम्:वेदान्तकल्पतरुः.pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६९
आत्मनो देहव्यतिरिक्तत्वेपपादनम् ।

भत्रिशेषगण ” इत्यतन । सिद्धान्ते ऽप्यन्तःकरणवृत्तिप्रतिबिम्बितचेतः न्यस्य प्रतिबिम्बभूतमन्यध्यस्त्वेन तदाश्रितत्वाद् विशेषधूश्चणत्वव्यव हरे न का चित्र क्षति: शब्दस्य च स्थायित्घटवदाकाशमधित्वमिष्यः सएवेति न तेनापि व्यभिचार इति । तदयं प्रये।गः । ज्ञानं न देहविशेष गुणः अणधर्वेभघित्वद् घटवदिति । नन्वेवमपि प्राप्चेष्टादीनां विशेषगु यत्वाभावेनाऽधावद्देहभाघिनामपि देहधर्मत्वसंभवत्कथं देहव्यतिरिक्तत्म गमकत्वमत आह एवमिति । प्राणlदये नास्य समवयित्वेनात्मानं कल्प यन्ति किं तु निमित्तत्वेनेत्यर्थः । तस्यापि देहाश्रयस्यानुपपत्तेरिति । ६६३ । २ अदृष्टमपि हि विशेषगुणः सच्चेद्देहस्य तहेि भूतविशेषगुणत्वाद्यवदभयमनुचर्र. प्ति मृतावस्थायामपि भाषन्न प्राणाद्यभवोपपादकं स्यादित्यर्थः । विमतः स देवदत्तदेहविश्लेपगुण: गुणत्वे सति देवदतेतरप्रत्यक्षत्वरहितत्वाद् घट् घदित्यनुमानमlह स्वपरप्रत्यक्षा हीति । यद्यपि घटादयः परप्रत्यक्षा: तथापि गुणत्वे खप्ति न परप्रत्ययाः । तेषां गुणत्वाभावाद्विशेषणभावे ऽपि विशिष्टाभावादिति न EIथनविकलता । देहगतगुरुत्वादी। परप्रत्यये ऽने कान्तिकत्वपरिहारार्थं प्रतिज्ञां विशेषग्रहणम् । यथाश्रुतस्तु ग्रन्थे न घटे एव । इच्छदये। न देहविशेषगुण: स्वपराप्रत्यक्षत्वादित्युक्ते इच्छाह्यति रिक्त स्वपराऽप्रत्यक्षपदर्थस्य परेपाम सिद्धत्वेन दृष्टान्ताभावाद् वैथीमचस्य च व्यानिरहितस्यerथकत्वादिति । यदुक्तं पर्धघशिक्षण भूतेष्वयघढूतभा यपि चैतन्यं देहंकारपरिणतेषु स्यान्मदशक्तिवदति तदपि न सिद्ध्त । चैतन्यस्य भूतविशेषगुणत्वेन यावद्देहभाषिानुमनघद्यवद्वतभवित्यनु मानद मद शक्तेश्च विशेषगुणत्वाभावेन दृष्टान्तवैधम्र्यादित्याह तत्र यद्य पीति । पराप्रत्यक्षत्वेन हि चेतयस्य भूत्रविशेषगुणत्यमनन्तरमेव प्रतिषिद्धे तदभ्यपैत्यप्ययं वाद इति सूचनायै यद्यपीत्युक्तम् । सद शक्तेः किएबा. दिष अयघटनयभवत्वमपत्य इन्वेवमतR इदानीं मदश क्तिवश्चैतन्यस्य परिणामर्धर्मत्वमभ्युपेत्यप्यहि अपि च मद्शक्तिरिति । , । माश्रय एकदेशेन । यय विहङ्गमा हस्तमचमवि देशमन्निपतितुमतिक्र सितुं नेत्सहन्ते एबं ननचेसनक्षिप्तं शरीरमेिं न किं चित्कर्तुमुत्सहे.


+ ¢ शभ घTH १-३पु• ण • । विशेषगुह्यादिति ने यु पt ३९