पृष्ठम्:वेदान्तकल्पतरुः.pdf/५७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२१
त्र्प्रासीनाधिकरणाम् । एकाग्रताधिकरणाम् ।
७१५ । १८
आसीनः सम्भवत ॥ ७ ॥

अङ्गवबद्धेपासनचिन्तनसमनन्तरं सत्यपुंसं द्विमाद्येतरेषा सनेष्वासननियमचिन्तनात्सङ्गतिरित्यभिप्रेत्य विषयं परिशिनष्टिं कर्मङ्गसंव न्धिष्विति । नापि सम्यग्दर्शनइति । श्रवणमननध्यानाभ्याडवासि मनष्ठ सत्कारेत्यतावित्यर्थः । ननु वस्त्वर्थाने ऽपि ज्ञाने चतुरादिवदा - स नमप्यपेयसमस आदि प्रमाणतन्त्रवच्चेति । ननु प्रमाणमपि शुन्य है। निकटेपसर्यणादिवदशनमपेक्षसां तमाह प्रमाणं चेति । ध्यानादिसंस्कृत मप्रतिबद्धं चित्तं प्रदीपवत्स्वयमेत्र प्रमां करोतीत्यर्थः । यथा वा सस्य. ग्दर्शनमपीति । सत्यमस्यादिवाक्यजनितज्ञानाभ्यासात्मकमित्यर्थः । यथा यतिश्चेत्यादिभाष्यमाक्षिपति नन्विति । भाष्यगतेपचारशब्दे न युक्तः बकादिष्वपि ध्यानसुबादत आह प्रयुज्यतइति । अस्यबस्थ। किं तिष्ठते। न भवति अपि तु भवत्येव तिष्टते ऽप्यैकायसम्भवादित्यर्थः । तिष्ठते। हि देहपतनप्रसिधन्छे फलातिशये। भवति नासीनस्येति परिहारा भिप्रायः । भाष्यगताऽनयासपदव्याख्यानम् अविद्यमानायास इति । अनेन बहुनीहित्वं द्योतितम् इति* ॥

७१६ । २
यत्रैकाग्रता तत्राऽविशेषात ॥ १९ ॥

अङ्गानाश्रितेपासनेष्वासननियमउक्ते तद्वद्गिदिनियमशङ्कोत्थानाः सङ्गतिः । ननु समे शुचाविति देशनियमस्य श्रुतत्वात् कथं विचारघस. रस्ताह समयइति । प्रते। शर्कराः सूक्ष्मपाषाण जलाश्रयवर्जनं शीत- निवृत्यर्थम् । चतुःपीडने मशकः । प्राचीनप्रघणे प्राशनिने देशे । वैश्वदे- बेन यागविशेषेण । ऐक्यं हि ध्यानं प्रत्यन्तरङ्गसाधनं तस्मिन्मध्यद्दे। खPभ- वत्यपि यदि प्रदोषकालः प्राच्यविदितीर्थादिदेशः प्रतीक्ष्यैस्तर्हि शेबियन बाध: स्यतस्मादनियम इति सिद्धान्तमाह यत्रैकाग्रता मनस इति । यदुक्तमझेपास्त्यतिरिक्तेपास्तिर्दगादिनियममपेक्षते वैदिकानुष्ठानत्वावैश्वदे- बवदिति तच श्रुतदेशादिमत्त्वमुपाधिरिति वदन् अविशेषदिति सै|चं हेतुं


अत्र यष्ठम् आसीनाधिकरणं पूर्णम् । तत्र सूत्र ष्ठ-असीनः सम्भवात् ७ ध्यानच्च ८ अचलत्वं चापेक्ष ठे स्मरन्ति व १० ॥ + प्राचीनामिने इति न पुन था।