पृष्ठम्:वेदान्तकल्पतरुः.pdf/५८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२२
वेदान्तकल्पतरौ [त्र्प्र.४ पा.१ त्र्प्रधि.८-९
 

व्यचष्ट न ह्यत्रेति । भुसविशेषणेन च व्यचेष्टा विपक्षस्य व्यावर्वनाम पक्षेतरता लस्मात्सर्वे इ भाबनामुपासनां प्रये।जयेदित्यन्वयः * ॥

७१६ । १४
श्रा प्रयणात्तत्रापि हि दृष्टस् ॥ १२ ॥

पूर्वे च दिगद्यविथे; तदनपेक्षयदहंग्रहेपास्तिष्य देहपातदाश्रुतेर विधानातदनपेक्षेति सङ्गतिः । भाष्यं व्याचष्टे अविद्यमानेति । तस्या इति । शास्त्राऽर्चिषयत्वादिति शेषः । ब्रह्मात्मत्वप्रतिपत्तेर्नियोज्यरहितत्वं विध्यविषयत्वं च दृष्टफलत्वेनेषपादयति शास्त्र हीत्यादिना । नियोगसं बन्धमवबेधयतीति । अन्यत्र ज्योतिष्टोमादाविति शेषः । अहंग्रहे।पा। स्तीनामदृष्टार्थत्वेन सम्यग्नावैषम्यमतश्च येतिष्टुमादिवत्करणमित्यहं नन्वेवमित्यादिना । ननु सकृत्करणे कथमुपासनसिद्धिरसकृत्करणे च सकृदनुष्ठानव्याहनिस्तब्रह उपासनेति । उपास्ति: सकृत्कार्येति शास्त्र।” जाते ठपासनशब्दस्यार्थान्यथैत्यदेकवारमावृत्तिर्लभ्यतइति भावः । कुतशा त्रार्थत्वादिति । कृतशास्त्रार्थत्वात्पुंस इत्यर्थः । ननु तर्हि कर्मवदेवेण- स्नास्येव विहितत्वसमर्थात्स्वफलं यथा कालान्तरआक्षिपन्ति एवमन्त्यज्ञ लिकं स्वफलसाक्षात्कारमप्याक्षिपन्तु किं प्रायणपर्यन्तवृत्येति चाह तानि खस्विति ! दृष्टद्वारेण च प्रत्ययाकृत्येषास्यसाक्षात्कारजन्मन्यन्तकाले तदव श्यम्भावाद्विधिक्रमन्तराऽनुवाच साधकदेहपासनन्तरमुपास्तिफलप्राप्तिनि यमः प्रयजनमिति । किमत्र फ़लघदत्युपासनं फस्नवस्त्रायणसमये बुझ्याक्षेपे णेपास्यसाक्षात्काराक्षेपेण किं कार्यं दृष्टद्वारैव तत्सिद्धेरित्यर्थः । ऽधिज्ञानं विज्ञानसहितं फलम् । । यस्मिन्विषये दत्तमस्य स यच्चितः । तेन विषयेण हृद्यभिव्यक्तेन सह तेज87 उदानेन उदानस्य तेजेदेबताक्रत्वात् । आत्मना भे स उपयुको ऽक्षितमस्यच्युतमसि प्राणसंशितभसीति मन्त वयं जपेत् ।

अन्तकाले न कर्तव्यमुपास्सबिध किं चन ।
बमबुद्धावशेषाघनाशादिति जगे। मुनि: ॥


अत्र सप्तमम् एकायताधकरणं पूर्णम् । तत्र सूत्रम् १-युतैकायत तत्राऽवि- शेषात् १९ ॥ + तीति नस्ल २ पुरे। : इत्यर्थ इति नास्ति २ पु ॐ अग्नाष्टमम् आनयधिकरणी पूर्णम् । तत्र सूत्रम् १-फ़ माय पातनपि हि दृष्टम् १२ ॥