पृष्ठम्:वेदान्तकल्पतरुः.pdf/६३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
अक्षरक्रमानुसारी ।

अ• पाल अधि • पराभिध्यानातु तिरोहितं ततो ह्यस्य बन्ध विपर्ययै ५ २६

  • परामर्श जैमिनिरचेदना चपवदति हि ३ ४ १८२

परेण च शब्दस्य ताविध्यं भूयस्त्वत्यनुबन्धः ३ ३ ५२ २९

  • परिप्लवाथं इति चेन्न विशेषितत्वात् ३ ४ २३ ४

पुंस्त्वादिवतस्य सते ऽभिव्यक्तययोगात् २ ३ ३१ १३

  • पुरुषविदायामिव चेतरेषामनाम्नानात् ३ ३ २४ १३

पुरुषार्थे ऽतः शब्दादिति बादरायणः ३ ४ १ १ पुरुषाश्मवदिति चेतथापि पूर्वन्तु बादरायणे हेतुन्यपदेशात् ३ २ ४१ ••• ३ २ २६ ६ पूर्वविकल्पः प्रकरणस्यात् क्रिया मानसयत् ३ ३ ४५ २६ । । वबद्ध अकरच प्रकरणात् प्रकाशवच्चावैयर्थयात् २ १५ प्रकाशादिवच्चवैशेयं प्रकाशश्च कर्मण्यभ्यासात्३ २ २५ ६ प्रकाशदिनैवं परः २ ३ ४६ १७ प्रकाशाश्रयवद्वा तेजस्त्वात्

  • प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् १ ४ २३ ७
  • प्रकृतैतावत्वं हि प्रतिबंधीत तते ब्रवी

त च भूयः । ••• ३ २ २२ ६ प्रतिज्ञा सिद्धलिङ्गमाश्मरथ्यः ४ २० प्रतिज्ञाहानिरतिरकाच्छब्देभ्यः - २ ३ ६ १ प्रतिषेधाच

  • प्रतिषेधादिति चेन्न शारीरात् .. ४ २ १२ ६

प्रतिसंख्याऽप्रतिसंख्यानिरेधाप्राप्तिरघिच्छे ३०