पृष्ठम्:वेदान्तकल्पतरुः.pdf/६३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
वेदान्तसूत्रपाठः

अपने स अधि- = } प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डल- स्थेक्तः • ४ ४ १८ ७ प्रथमे ऽश्रवणादिति चेन्न ताएव ह्यपपत्तेः ३ १ ५ १

  • प्रदनवदेव तदुक्तम् • ३ ३ ४३ २६
  • प्रदीपघदवेशस्तया हि दर्शयति ४ ४ १५ ६

प्रदेशादिति चेन्नान्तर्भवात् २ ३ ५३ १७ प्रवृत्तेश्च । प्रसिद्ध १ ३ १७ मTएगतञ्च -- प्राणभृच्चे प्रणवता शब्दात् ४ १५ प्रणस्तथानुगमात् •५ १ १ २८ ११ प्राणादयो वाक्यशेषत् प्रियशिरस्त्वद्यप्राप्तिरुपचयापचयै हि भेदे ३ ३ १२ ६ पृथगुपात् २ ३ २८ १३

  • पृथिव्यधिकाररूपशब्दान्तरेभ्यः २ ३ १२
  • फलमत उज्पतः

३ २ ३८ ब.

  • बहिस्तूभयापि स्मृतेराचाराच •• ३ ४ ४३ १२

चुङर्थ: पादवत् ३ २ ३३७ ब्रह्मदृष्टिरुत्कर्षात्

  • बालेश जैमिनिरुपन्यसादिभ्यः ४ ४ ५ ३

भ. भाक्तं वा ऽनात्मवित्वात् तथा हि दर्शयति ३ १ ७ १ भावं जैमिनिर्विकल्पामननात् ४ ११ भावं तु बादरायणेस्त्विति । ३ ३३ भवशब्दाच