पृष्ठम्:वेदान्तकल्पतरुः.pdf/६३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
अक्षरक्रमानुसारी ।

अ* प, म बंधने भावं चंपर्धाः १५ । भाचे जाग्रद्धत् १४ भूतादिपादव्यपदेशेपपत्तेश्रवम् १ ० भूतेषु तच्छूतेः" ४ २

  • भूमा सं प्रसादादध्युपदेशात् १ ३
  • भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ३ ३ ५७ ३२

मद्व्यपदेशाच्च १ २ २७ मद्व्यपदेशाचान्घः भेदव्यपदेशात् भद्भूतः २ ४ १८ ८ भेदनेति चेन्नैकस्यामपि

  • भेक्षत्तेशविभागश्चेत्स्याल्लोकबत् २ १ १३ ५

भेगमात्रसाम्यलिङ्गाच ४ २१

  • भगेन त्वितरे क्षपयित्व संपद्यते ४ १ १६ १४

म, मध्वादिष्वसंभवादनधिकारं जैमिनिः १ ३ ३१ & श्रवणञ्च • २ ३ ४४ १७ मन्नाद्विद्ध ऽविरोधः ३१

  • महद्दीर्घबड़ा हूस्वपरिमण्डलाभ्याम् २ २ ११ २

मांसादि भीमं यथाशब्दमितरयोश्च २ ४ २१ मात्रवर्णिकमेव च गीयते मायामात्रं तु कात्स्न्यैनानभिव्यक्तस्वरूप- त्वत् सुरतापस्टुप्त्र्यपशत् मुक्तः प्रतिज्ञानात् सुग्धे ऽर्धसंपत्तिः परिशेषात् ३ २ १० ४ मैौनवदितरेषामप्युपदेशात् • ३ ४ ४४ १४


१ भूतेय्बलः ग्रतेत पाठान्तरम् ।