पृष्ठम्:वेदान्तकल्पतरुः.pdf/६४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
वेदान्तसूत्रपाठः

न• प• स• आधि सचचावरस्य

  • सनशतेर्विशेषितस्वच्च ..

समन्वारभणत् ३ ४ समवायाभ्युपगमाच साम्यादनवस्थितेः २ २ १३ ३ समाकषत् १ ४ १५ लमाध्यभावाच २ ३ ३६ १४ समान रवं चाभेदात् ३ ३ १६ १० समाननामरूपत्वचावृत्तावप्यविरोधे दश नत्तश्च १ ३ ३०

  • समान चासृत्युपक्रमादमृतत्वं चानु-

पश्य । • • • • समाद्रात्

  • समुदायउभयहेतुके ऽपि तदप्राप्तिः २ २ १८ ४

सर्वत्र प्रसिद्धोपदेशात् सर्वथानुपपत्तेश्च सर्वथापि एवेभयलिङ्गात् ३ ४ ३४

  • सर्वधर्मपपत्तेश्च २ १ ३७ १३
  • सर्ववेदान्तप्रत्ययं चेदनादविशेषात् ३ ३ १ १
  • सवोन्ननुमतश्च प्राणत्यय तद्दर्शनात् ३ ४ २८ ७
  • सर्वपेक्षा च यदिश्रुतेरवंवत् ३ ४ २६ ६
  • सर्वभेदादन्यत्रेमे ३ ३ १०
  • सवोपेता च तद्शनात् २ १ ३० १०

सहकारित्वेन च । ३ ४ ३३

  • सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वते

विध्यदिवत् ‘• • ३ ४ ४७ १४ साक्षाचेभयान्नानात् १ ४ २५ साक्षादप्यविरोधश्छैमिनिः १ २ २८ ।