पृष्ठम्:वेदान्तकल्पतरुः.pdf/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५३
अदधिकरणम ।

प्येहायनीद्वारा विद्यते स हि तृतीयया कयौं। ऽवसीयते यदर्थं च सा तदर्थमेव तत्संस्कारार्थ नघनमित्यस्ति यनयनयोर्विशेषसंबन्ध: नैवमस्ति एदकर्मण। नयनस्य विशेषसंबन्धः । तस्मात्त्यर्थमेव नयनमिति ।

तदिदमाह यथेत्यादिना । रोमक्रयार्थं च स नीयमाना चाख वे- ६४८ । १ । क्षवथनी च तस्या: प्रमपदपांसुग्रहणमित्यर्थः । तावच्छब्देनास्थिरत्वं पूर्व एक्षस्य नेच्यते इत्याह तावच्छब्दहति । स्वमिभजनस्य ह्यतिथिभाजः नादुत्तरः कालः तं कालमतीत्य प्राकाले प्राणाग्निहोत्रस्य प्रधाद् भेजन लेणे प्राणाग्निहोत्रकर्तव्यता अघगम्यत इत्यय जायाला हीति । नन्वचा शनमाचस्य भाजनकालादपकर्षः प्रतीयते न प्राणाग्निहोचस्येत्यत आह अश्नीयादिति चेति । अनि।चमुपासत इति वचनादतिथिरूपभूतानि प्रत्युपजीव्यमग्निहोत्रं श्रुतम् । एवं सति अतिथिभेजनरूपाग्निहेचत्प्रागुच्छः मानमशनमप्यग्निहे|वमेषानिहेचे समभिव्याहारादेकवाक्यत्वप्रतीतेरित्य. यः | एवं विधिबलात् प्रणQIPनहोत्रस्य भाजनकालादपनयनं प्रदद्यादरा दिति सूबसूचितं वाक्यशेषमेतस्यार्थस्य स्प्तधकं दर्शDति तदेवं सतीति ।

नन भाष्ये भेजनशब्दास प्राणाग्निहेशदरे न जातीयते ऽत आह स्वामिनः प्राणाग्निहोत्रमिति । अतिथिप्राणाग्निहोत्रात्पवं स्वीयप्राणनिन हेरं कुर्यादितरय। पूर्वमतिथिभ्यो भेजनदने स्वाग्निहेचमेन पराग्निहे।च- करणविधायुक्तं कृतं स्यादित्यदरः स्वामी यदा भुङ्गं तदैव । तथा च कथं भेजनलेये प्राणाहुत्यापतिरिति शङ्कते नन्वाद्रियतामिति । कर्तय्यं प्रयेगः । अतिथिभजनस्य पुरस्ताद्विहितं स्वामिभेजनमित्यध्याहारः। दूष णपरभाष्यस्याभिप्रायमाह यथा हीति । कैण्डपायने ऽप्युपसदादिधर्म ऽस्तीति द्रव्यदेवतारूपेत्युक्तम् । यागस्य रूपं व्यदेबते ते एव धर्मान्तरं रूपधर्मान्तरं प्रकरणान्तराधिकरणं धर्मातिदेशाधिकरणं च प्रथमसूत्रे ऽनुक्र न्त तम । ननु विधीयतां भक्तद्रव्यफला तयापि भक्तभावे ऽग्निहेचं लुप्येतेति नेत्याह न चैतावतेति । अत्र हेतुमाह उक्तमिति । मा भूद्भोजनमा श्रित्य विधानाद्रुजनप्रयुक्तत्वं प्राणाग्निहे।अस्य भेजनार्थभक्तैकदेशद्रव्याश्रित त्वाङ्गजनप्रयुक्तस्वं किं न स्यादत आह न चैकदेशेति । ६४% । १३ ३०