पृष्ठम्:वेदान्तकल्पतरुः.pdf/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.४ त्र्प्रधि.६-७
 

तरकालं क्रमेण एवाभावादित्यर्थः । भास्करोक्तमपवदति तस्मादिति । यच्च तेनेबेक्तं ज्ञानात्कर्मणे। बाधे भिक्षाटनद्यपि बाध्येतेति तच्ह दृष्ट थेष्विति । असक्तस्यनसक्तस्य । एते च यन्याः प्रथमसचे बेपपादित इति । अधिकारे निवृत्ते ऽप्यग्रद्वयमधःपातः स्यादिति केशवेक्तमसमधु । शस्त्रकृतत्वादप्रह्या इति । अपरमपि भास्करोक्तं निरस्यति अतश्चेति । ननु शर्मादेरपि नेत्पत्तिहेतुत्वात्कर्मबन्न ज्ञानानन्तरमनुवृत्तिरिति ब्रह्म विदः केषाद्यापत्तिरत आह शमादीनां त्विति । अवस्थास्वाभाव्या दिति । परम शान्तं ब्रह्मस्मीति पश्यतः स्वभावदेव शमादि स्यान्न यव शमत्यर्थः

६८८ । ३
सर्वमनुमतश्च प्राणात्यये तद्दर्शनात् ॥ २७ ॥

यथा पूर्वं च विधिविपन्तीति वर्तमानापदे ऽप्यपूर्वत्वात्पद्ममल कारेण विधिः कल्पित: एवमपि न ह वा अस्याननं जग्धं भवतीति वर्त. म।नापदेशे ऽप्यपूर्वेत्वाद्विधिरिति प्रत्यवस्थानात् संग:ि ? सर्वेन्द्रियाणां प्राणेन सह संवादे यच्छूयते तद्वर्णयति एष किलेति । इन्द्रियाणि किल वयमेव श्रेष्ठानि इत्यभ्यमन्यन्त विवाद शमनाय च प्रजापतिनक्तानि युष्माकं मध्ये यस्मिन्नुत्क्रान्तं शरीरं पतेत् स श्रेष्ठ इति । तत इन्द्रियेष्वेकैकश उत्क्रान्तेषु शरीरं नापतत् प्रणे(त्क्रान्तौ त्वपतस् ततः प्राणः श्रेष्ठ इत्यवधृते सतीन्द्रियाणि तेनात्रजलानि तानि प्राण उवचेत्यर्थः । यदाह तद्दर्शयति किं मे ऽन्नमिति । पराजिते.हें विजयिने करो दीयते शवमिहापि सर्वप्राणिभिरद्यमानममि न्द्रियाणि प्राणाय प्रददुः । अतः सर्वान्नदः प्राणा इत्यर्थः । आख्यायिका विवक्षितमर्थमाह तदनेनेति । प्राणस्य सर्वमन्नमिति निद्रंशत्तथैवोपासना- विधिः कल्पनीय इत्यर्थः । एतद्विद्याङ्गतयेति । एतस्याः प्रणव द्याया अङ्गसयेत्यर्थः । तत्र यद्यपीति । यदवादिष्म पञ्चमलकारकल्प- नासङ्गतिरिति दिस उत्थितं प्रवृत्तिविशेषकरणतलrथे प्रयजने विश्विन तिपत्तिरित्यर्थः । उपमन्त्रयते स हिङ्कार इत्यादिना याम्यपारगतचेष्टासु


अत्र यी सर्वश्रेष्ठाधकरणं पूर्णम् । तन्न मूत्रे स-सर्जने च यज्ञादर्शानेश्वघत् २६ शमदमपेतः स्यात्तथापि तु तद्विधैस्तदङ्गतया तेषामवश्यानुष्ठेयत्वस् ३७ ॥