पृष्ठम्:वेदान्तकल्पतरुः.pdf/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९५
सर्वलनमत्यथैकरणम ।

हिङ्कारादिदृष्टिर्विहिता । स वामदेव्यविद्या । उपमन्त्रणं सङ्गतकरणम् । अशक्तेरिति । सर्वानस्य प्रेस ऽतुमसमrढत्यर्थः । अपि च नानन्नं भवति ६८८ २२ इत्यत्र भवतिमात्रं ग्रयते तश्च भावप्रति: कन्य मीथः कल्पयित्व च तं त्रिधिरपि कन्य इत्याह कल्पनीयत्वादिति । कल्पना च नेपपद्यते कूप - सम(न्यविषयनिषेधशस्त्रेण बाधtत् कृत्रो हि त्रिशेषविधिः सामान्यनिषेधं बाधेत न कल्प्य इत्यभिप्रेत्याह शास्त्रान्तरेति । कस्तर्हि शास्त्रार्थस्तमह प्राणस्येति । अशक्तित्येितद्विवृणोति न तावदिति । कैलेयकः श्वा । भे हस्ती । नद्वयं वटफ़l४ । करभ उः। तद्व्यै शमीकरीयै। कस्ट की वृक्षविशेषः यस्य बल्लप्रयाः शाखा भवन्ति । कल्पनीयत्वादित्ये छाच्छे न चात्र लिड इवेति 1.लङ : सुक्राणद्यया विधिप्रतीतिरेवमच स्फुटतरा नास्ति पञ्चमनकारद्योतकस्य ऽडlदेर श्रवशादित्यर्थ । ननु पद्यमयीत्वादाचिव बिधिः कन्यासमन आइ न च कल्पनीय इति । सर्वमन्नं भवतीत्य स्यादनये ऽनुबदत्वादनदनीये व शक्ये विध्ययगढ़ शक्ये कन ऽजादै। निषेधशस्त्रेण वैथरीयपरिच्छेदादपूर्वीचाभवदित्यर्थः । शस्वन्तरविरे। धत इत्येतद् व्याचष्टे न च सङ्गताविति । प्रवृत्तस्येति । कूपत्वा- त्यरिच्छेनुमप्रवृतस्येत्यर्थः । यदुक्तं प्रतिबिशेषकरत्वाद्विधिरिति सपाठ शक्यत्वे चेति । ननु सर्वं प्राणबिदः सर्वभक्षां न वारयति न हि प्राण- त्यये सर्वज्ञनुमतिमचे ए अन्यत्र तद्वरणं कर्तुं शक्यमत आह प्राणत्य यशति चेति । तद्दर्शनादिति सूचभागं व्याच्यै तत्रोपाख्यानाश्चेति । ननूपाख्याने समान्यशस्तबाधको विधिर्ने छूयते ऽत आह स्फुटतरेति । जी विसात्ययमापन्नो मदो नित्यं ब्रमणे । वर्जयेदित्याय स्फट्तरत्रिधि स्मृतिः । ननु तर्हि स्मृत्या जीवितात्यये किं सुरा ऽपि भक्षणीय नेत्यहि सुरावर्जमिति । सुर।पस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरमिति मरणन्ति कppश्चित्तदर्शनाद् मरणप्रसङ्गघि सा न भक्ष्येत्यर्थः । उष्ण मित्यग्निवत्तम्- मित्यर्थः । प्राणत्यये ऽपि किञ्चिद्विषय एव नेत्याह विद्वांस मिति । क्ष- ६८४ । ११ क्रायोपाख्यानाद्विद्वांसं प्रति विधानाद् विधिस्मृतेश्च सुधारण्याद् अविद्वांसं प्रत्यपि विघनात् प्रत्ययस्य विद्वदविदुषे. सर्वज्ञत्वमसि ये ।जन । इझिसकेइस्सिपालः । छन्दश्यशृतिगतमुपाख्यनमर्थतो दर्शयति स 6