पृष्ठम्:वेदान्तकल्पतरुः.pdf/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५६
प्रदनाथिकरणाम् । लिङ्गवस्त्वाधिकरणम् ।

ज्यमाना याज्या ऽनुब्रूहीति प्रैषानन्तरं प्रयुज्यमाना ऽनुवाक्या यज्ञिका हि अस्यापिष्ठं। युगपट्घटनं कुर्वन्ति तद्विधीयते सर्वेषामभिगमयनवद्यतीति । तच हेतुः अछम्बट्कारम इति । अव्यर्थत्वायेत्यर्थः । एकार्थे ह्यवते शेषे। याग नईः स्याद्युगपत् सर्वार्थमबदाने त्वव्यर्थत्वं स्यादिति । तथाविध स्यैवेति । व्यत्यस्तयाज्यानुबध्याक्रस्य प्रयेगभेदमन्तरेणानुपपद्यमानस्य विवक्षितत्वादित्यर्थः । प्राण्यादिति । प्राणने प्रप्ने ऽपान्यदपानने प्राप्त पाण्यात्प्राणापानादिनिधनं न कुर्यादित्यर्थः । महत्मने । ऽन्यादीन्महा त्मन इति द्वितीयबहुवचनम् । चतुरः चतुःसंग्ख्यानग्निसूर्यदिचन्द्रान् अ न्धैश्च वा चक्ष:श्रेयमने|लक्षणीन् कः प्रजापतिः प्राणात्मकः । स नगर जीर्णवान् । तेन व्रतेन इत्ययं निपाते । ऽप्यर्थः। स च सायुज्यं सलोकतामपीत्यु परि संबहुते । एतस्यै एतस्या देवतायाः सायु समानदेवतां सालेयं समानले।कतां च जयति प्राप्नोतीत्यर्थः । सायुज्यमुत्कृष्टपस्तेः फलं स/ले|क्यं मन्दपावनायः ॐ ॥

६५४
लिङ्गभूयस्त्वात्तद् िबलीयस्तदपि ॥ ४४ ॥

पूर्वेचे रुप्रयेगसंभवाद्वायुप्राणे प्रयेशभेदेन ध्येयमित्युक्तम् इह तु अनश्चिदादीनां कर्मङ्गत्वेनैकप्रयेगत्वमाशङ्कते । लिङ्गविरोधे दुर्बलेन प्रक्र रणेन पूर्वपक्षानुत्यानमाशङ्कह तत्र यद्यपीत्यादिना । स्वातन्त्र्येण प्रमा स्यान्तरानपेक्षया मनश्चिदादीनां न स्वातन्त्र्यप्रापकाणेत्यर्थः । ननु स्वाह न्व्येणाप्यर्थस्य त्रिनियेजकं निद्रे दृष्टं यथा शब्दथ्यै: सममित्याशङ्क प्रकृतिलिङ्गस्य तते वैषम्यमित्याह न चेत्यादिन। लिङ्ग हि द्विविधं समयरूपमन्यार्थदर्शनं चेति । समयं च द्विविधं शब्दगसमर्थगतं च । शब्दगतमुदाहरति यथा पूषेति । पूष्णो ऽहं देवयज्ययेत्यादिमन्त्र: । अर्थ गतमुदाहरति घथा चेति । तथेत्यत्र ग्रन्थच्छेदः । विरेद्धरि विरोध कर्तरि । श्रुतित्राद्याभ्यां प्रकरणस्य बिरेधमाशङ्काह न च ते हैत इत्यादिना । पूर्वतन्त्रविट्टमानसम्हाधिकरणमुदाहरति द्वादशाहे इत्यादिना । यां समुद्रमनय। रसय पृथिव्याः पात्रेण प्रजापतिदेवतकं


त्रष्टयंशं प्रवानधिकरणे. पूर्णम् । तत्र सूत्रम् ९-प्रदानवदेव तदुक्तम् ३ । + आशङ्कते पप्ति २-३ ५ पाने ) प्रकरणविरोधमति २-३ पु• पt: ।